समाचारं

मास्कोनगरे आपत्कालः ! "इतिहासस्य बृहत्तमः ड्रोन् आक्रमणः"।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के रायटर्स् तथा आरआईए नोवोस्टी इत्येतयोः समाचारानुसारं मास्कोनगरस्य मेयरः सर्गेई सोब्यानिन् अवदत् यत्तस्मिन् दिने युक्रेन-देशेन मास्को-नगरे रूस-देशे स्वस्य बृहत्तमेषु ड्रोन्-आक्रमणेषु अन्यतमं आक्रमणं कृतम्वायुरक्षाबलम्मास्कोनगरं प्रति उड्डीयमानानि न्यूनातिन्यूनं १० ड्रोन्-यानानि नष्टानि।

सोब्यानिन् इत्यनेन अपि उक्तं यत् क्रेमलिन्-नगरात् दक्षिणदिशि प्रायः ३८ किलोमीटर् दूरे स्थितस्य मास्को-नगरस्य समीपे पोडोल्स्क्-नगरस्य उपरि केचन ड्रोन्-यानानि नष्टानि अभवन्प्रारम्भिकसूचनानुसारं आक्रमणानन्तरं क्षेत्रे कोऽपि क्षतिः न अभवत् ।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् युक्रेन-देशेन अन्तिमेषु मासेषु मास्को-नगरं प्रति बहुधा अल्पसंख्याकाः ड्रोन्-यानानि प्रक्षेपितानि, परन्तु महतीं क्षतिं न कृतवन्तः । २०२३ तमस्य वर्षस्य मेमासे ड्रोन्-आक्रमणात् अपि बृहत्तरः आसीत् यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् तस्मिन् समये युक्रेन-देशेन रूस-देशस्य भयङ्करीकरणाय, उत्तेजनाय च कृतः प्रयासः इति

रूसी अधिकारिणः अवदन् यत् मास्कोनगरे एतत् आक्रमणं व्यापकं रूसं लक्ष्यं कृत्वा युक्रेनदेशस्य ड्रोन्-आक्रमणस्य भागः अस्ति। रूसीवायुरक्षाप्रणाल्याः ब्रायनस्क् ओब्लास्ट् इत्यत्र १८ ड्रोन्, तुला ओब्लास्ट् इत्यत्र २ ड्रोन्, रोस्टोव् ओब्लास्ट् इत्यत्र युक्रेनदेशेन प्रक्षेपितं क्षेपणास्त्रं च नष्टम्

युक्रेनदेशः अद्यापि ड्रोन्-आक्रमणस्य विषये किमपि टिप्पणीं न कृतवान् ।

मास्कोनगरम्चित्र स्रोतः सीसीटीवी न्यूज

रूसीगुप्तचरसंस्था : कुर्स्क्-नगरे युक्रेन-देशस्य कार्यस्य योजनायां अमेरिका-ब्रिटेन-देशयोः सहभागिता आसीत्

अगस्तमासस्य २१ दिनाङ्के स्थानीयसमये रूसीविदेशगुप्तचरसेवायाः सूचनां उद्धृत्य अमेरिकादेशस्य, संयुक्तराज्यस्य, पोलैण्डदेशस्य च गुप्तचरसेवाः कुर्स्क-प्रदेशे युक्रेन-सेनायाः सैन्यकार्यक्रमस्य योजनायां, सज्जतायां च भागं गृहीतवन्तः इति ज्ञातम् .

प्रतिवेदनानुसारं रूसीविदेशगुप्तचरसेवायाः कथनमस्ति यत् कुर्स्क-प्रदेशे सैन्यकार्यक्रमे भागं गृह्णन्तः युक्रेनदेशस्य सशस्त्रसेनाः पूर्वं यूनाइटेड् किङ्ग्डम्-जर्मनी-देशयोः प्रशिक्षणं प्राप्तवन्तःनाटोदेशस्य सैन्यसल्लाहकाराः युक्रेन-सैन्य-कार्यक्रमेषु समन्वयं कुर्वन्ति, युक्रेन-सैन्येन पाश्चात्य-शस्त्राणां उपयोगे च सहायतां कुर्वन्ति प्रतिवेदने इदमपि उक्तं यत् नाटो-देशाः युक्रेन-सशस्त्रसेनानां कृते रूस-सैन्य-नियोजनस्य विषये उपग्रह-गुप्तचर-दत्तांशं प्रदत्तवन्तः ।

प्रासंगिकप्रतिवेदनानां विषये युक्रेनदेशः, प्रासंगिकाः नाटोदेशाः च अद्यापि प्रतिक्रियां न दत्तवन्तः।

रूसदेशः त्रयः सीमादलानां स्थापनायाः घोषणां करोति

रूसस्य रक्षामन्त्री बेलोसोवः अगस्तमासस्य २० दिनाङ्के घोषितवान् यत् रूसदेशेन युक्रेनदेशस्य सीमान्तक्षेत्रेषु सुरक्षां सुदृढं कर्तुं "रूसीनागरिकाणां क्षेत्रस्य च रक्षणार्थं ड्रोन्-आदि-आक्रमण-विधिभ्यः " त्रयः नूतनाः सैन्यसमूहाः स्थापिताः एतेषां त्रयाणां रेजिमेण्ट्-समूहानां नामकरणं रूसी-सीमा-राज्यानां त्रयाणां नामधेयेन कृतम् अस्ति, यथा कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् च ।

सीमाप्रदेशेषु सैन्यसुरक्षाविषयेषु समन्वयसमितेः सभायाः अध्यक्षतां कृत्वा बेलोसोव् इत्यनेन एतस्य निर्णयस्य घोषणा कृता । सः अवदत् यत् कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् इत्यादीनां स्थानीयप्रशासकाः त्रयेषु क्षेत्रेषु रूसीसैन्यदलस्य सेनापतयः रक्षामन्त्रालयस्य नेतारः च सह प्रत्यक्षं घण्टाघण्टां यावत् सम्पर्कं कृतवन्तः।

बेलोसोवः रक्षामन्त्रालयस्य उपमन्त्रिणां उत्तरदायीकर्मचारिणां च विशिष्टदायित्वस्य परिचयं कृतवान्, तथा च तेभ्यः सर्वदा प्रत्येकं क्षेत्रेण सह प्रत्यक्षतया संवादं कर्तुं, कस्यापि विषयस्य अवहेलनां न कर्तुं च आह

बेलोसोव् इत्यनेन उक्तं यत् रूसी रक्षाकमाण्डकेन्द्रेण विभिन्नक्षेत्रेभ्यः समस्यानां संग्रहणं, विश्लेषणं, अग्रे प्रेषणं च, समस्यानां समाधानस्य निरीक्षणं च कर्तुं उत्तरदायी विशेषकार्यसमूहः स्थापितः।

चेचेन-नेता : युक्रेन-देशेन सह युद्धाय सज्जः

२० तमे स्थानीयसमये रूसीराष्ट्रपतिः पुटिन् रूसीसङ्घीयविषयाणां त्रीणां निरीक्षणं कृत्वा चेचेन्गणराज्यस्य नेतारं कदिरोव् इत्यनेन सह मिलितवान् ।

तस्याः रात्रौ पुटिन् चेचनगणराज्यं प्रति उड्डीय गतः, ततः विमानस्थानके चेचेनगणराज्यस्य नेता कदिरोवः अभिनन्दितवान् । घटनास्थलात् दृश्यं दृश्यते यत् पुटिन् हेलिकॉप्टरात् अवतरित्वा कादिरोव् इत्यादिभिः अधिकारिभिः सह हस्तं पातुं शक्नोति। ततः पुटिन् कदीरोवस्य स्कन्धेषु बाहुं स्थापयित्वा तं आलिंगितवान्, ततः तौ मिलित्वा एकस्मिन् याने आरुह्य ।

एसोसिएटेड् प्रेस-पत्रिकायाः ​​समाचारः अस्ति यत् पुटिन् कदिरोव् इत्यनेन सह वार्तालापं कृतवान्, यः घोषितवान् यत् गणराज्ये युक्रेन-देशेन सह युद्धाय सज्जाः आरक्षकाः बहूनां सन्ति इति।



स्रोतः- ग्लोबल टाइम्स्, सीसीटीवी न्यूज, सीसीटीवी इन्टरनेशनल न्यूज, चाइना न्यूज नेटवर्क, इत्यादयः।

मुख्य सम्पादक सन जिओ