समाचारं

"एलियन": बृहत्-परिमाणेन, निश्छलः, तथा च वर्षस्य शीर्ष-चलच्चित्रेषु "अपराधः दण्डः च"

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरिक्षस्य गहने यस्य विषये कोऽपि न जानाति, परिवर्तनं शान्ततया भवति, घातकाः दुर्भाग्याः च अप्रत्याशितरूपेण भवन्ति... निराशाजनकपलायनस्य उल्टागणना आरभ्यते, परग्रहीणां, मुखाभिषेककारिणां च वर्चस्वस्य भयं पुनः आगच्छति!


विज्ञानकथा अथवा भयानकचलच्चित्रस्य प्रशंसकानां कृते एलियन श्रृङ्खला सर्वदा क्लासिकरूपेण अद्वितीयं स्थानं धारयति । १९७९ तमे वर्षे प्रथमस्य "एलियन्" इत्यस्य विमोचनात् आरभ्य अस्य अद्वितीयं अन्तरिक्षकक्षस्य सेटिंग्, शीतलं एलियन् सौन्दर्यशास्त्रं च भयानकविधायां प्रमुखः आईपी अभवत्, विश्वे च अस्य स्वकीयः प्रशंसकवर्गः अस्ति


४५ वर्षाणि यावत् व्याप्तः, आश्चर्यजनकः "एलियन" श्रृङ्खला पुनः आरब्धा, नवीनतमकिस्तेन सह "परग्रही : मृत्युपोत" अपि श्रृङ्खलायाः सारं उत्तराधिकारं प्राप्नोति तथा च मौलिकं शुद्धं च "एलियन" चलच्चित्रम् इति वक्तुं शक्यते । चलच्चित्रं "शुद्धभयानकतायाः" स्रोतः प्राप्तुं प्रयतते तथा च श्रृङ्खलायाः प्रतिष्ठितभयानकतत्त्वानां उन्नयनं पुनरुत्पादनं च करोति ये बहवः जनाः चलच्चित्रं दृष्टवन्तः ते "सर्वः सुन्नः आसीत्" इति अवदन्


"एलियन" इति चलच्चित्रस्य निर्माणं २० शताब्द्याः पिक्चर्स् इत्यनेन कृतम्, यस्य निर्माणं रिड्ले स्कॉट् इत्यनेन कृतम्, फेडे अल्वारेज् इत्यनेन निर्देशितम्, यत्र फेडे अल्वारेज्, रोडो सैयग् च अभिनयम् अकरोत्, सि इत्यनेन लिखितं विज्ञानकथाभयानकं चलच्चित्रं, यस्मिन् कार्ली स्पेनी, इसाबेला मर्सेड्, ऐलीन वू, स्पाइक फिन् च अभिनयम् अकरोत् , David Jonsson, Archie Renault, etc., released in अगस्त 16 दिनाङ्के मुख्यभूमिचीन-उत्तर-अमेरिका-देशयोः एकत्रैव प्रदर्शितं भविष्यति।


प्रथमस्य "एलियन्" इत्यस्य अन्ते नायकः रिप्ले, यः वेलैण्ड् एण्टरप्राइज्-दलस्य एकमात्रः जीवितः आसीत्, सः पृथिव्यां प्रत्यागन्तुं ऑटोपायलट्-कार्यं स्थापयित्वा शीतनिद्रा-केबिन्-मध्ये प्रविष्टवान्


परन्तु यांत्रिकविफलतायाः कारणात् अन्तरिक्षयानं वस्तुतः ब्रह्माण्डे नष्टम् अभवत्, "एलियन २" इत्यस्य उद्घाटनक्रेडिट्-मध्ये तस्याः आविष्कारात् ५७ वर्षाणि व्यतीतानि


अस्मिन् समये "Alien: Death Ship" "Alien" तथा "Alien 2" इत्येतयोः मध्ये सेट् भवति । चलचित्रस्य कथानकं पूर्णतया स्वतन्त्रम् अस्ति तथा च युवानां वीराणां च अन्तरिक्ष-उपनिवेशकानां समूहस्य परितः परिभ्रमति ।


एतत् एकस्य विदेशीयखननउपनिवेशस्य विषादपूर्णजीवनात् तेषां पलायनस्य कथां कथयति यदा ते परित्यक्तं अन्तरिक्षस्थानकं अन्वेष्टुं साहसं कृतवन्तः तदा तेषां अप्रत्याशितरूपेण ब्रह्माण्डस्य भयानकतमस्य जीवनरूपस्य - परग्रहस्य - साक्षात्कारः अभवत्


दूरस्थे २१४२ तमे वर्षे सौरमण्डलस्य धारः ताराप्रकाशस्य उदासीनस्तरेन आवृतः अस्ति । अस्मिन् ब्रह्माण्डे खनकानां युवानां समूहः अनैतिककम्पनीभिः स्वश्रमस्य शोषणं क्रियते तेषां जीवनं यन्त्रवत् पुनरावर्तनीयं भवति, यावत् ते स्वभाग्यं परिवर्तयितुं न निश्चयन्ति


ते परित्यक्तं अन्तरिक्षस्थानकं गत्वा उत्पीडनं विना अन्यस्मिन् मुक्तग्रहे अन्तरिक्षयानं चालयितुं योजनां कुर्वन्ति ।


अन्तरिक्षस्थानके बहुमात्रायां शीतलकस्य संग्रहणं भवति, यत् तेषां सुप्तकेबिने दीर्घकालं यावत् सुप्तं भवितुं साहाय्यं कर्तुं शक्नोति । रात्रौ जाते ते शान्ततया अन्तरिक्षयानं प्रविश्य इञ्जिनं प्रारभ्य परित्यक्तं अन्तरिक्षस्थानकं प्रति प्रस्थितवन्तः ।


परन्तु अन्ते यदा ते अन्तरिक्षस्थानकं आरुह्य गतवन्तः तदा सर्वं यथा तेषां कल्पितं तथा सरलं नासीत् । संकीर्ण-अन्धकार-भयानक-अन्तरिक्ष-स्थाने युद्ध-राजकीय-प्रस्तावना निर्दयतापूर्वकं उद्घाटिता, पुनः मनुष्याः परकीय-जीवानां मृगयायाः लक्ष्यं कृतवन्तः


अनन्त-अन्धकारेन, मृत्यु-धमकेन च आच्छादिताः, अन्तरिक्ष-अभियान-दलस्य सदस्याः प्रत्येकं हृदयस्पन्दने प्रच्छन्न-अज्ञात-जीवानां किञ्चित् अपि शीतलं ज्ञातुं शक्नुवन्ति वा?


निष्पद्यते यत् एतत् स्थानं कदाचित् गुप्तजैविकशस्त्रप्रयोगस्य आधारः आसीत्, प्रयोगविषयः च ब्रह्माण्डस्य घातकः शिकारी आसीत्-परदेशीयः


तेषां कल्पितं ३० निमेषात्मकं साहसिकं निराशाजनकपरिस्थितौ परिणतं यत्र पुनरागमनं नासीत्, यतः जले मुखालिंगकाः, अन्धकारे परग्रहीजनाः च क्रमेण आक्रमणं कुर्वन्ति स्म अस्मिन् रोमाञ्चकारी अनुसरणं तेषां सामना कीदृशानां विश्वास-आव्हानानां नैतिकसङ्घर्षाणां च सामना करणीयः |


यदा तेषां सहचराः क्रमेण क्रूररूपेण भक्षिताः भवन्ति, साहाय्यं प्राप्तुं कोऽपि उपायः नास्ति, तदा ते अस्मिन् अन्तरिक्ष-नरसंहारे जीवितस्य सम्भावनां प्राप्नुयुः वा...


एकदा निर्देशकः फेडे अल्वारेज् अवदत् यत् "अहम् आशासे यत् "एलियन: डेथ शिप" इति चलच्चित्रं विज्ञानकथाभयानकस्य उत्पत्तिं प्रति पुनः आगमिष्यति, यत् न केवलं कथास्तरस्य, अपितु दृश्यशैल्याः दृष्ट्या अपि प्रतिबिम्बितम् अस्ति।


एलियन इत्येतत् अद्वितीयं विस्मयकारी च एलियन् प्राणी डिजाइनं कृत्वा प्रसिद्धम् अस्ति । एलियनस्य प्रतिबिम्बं प्रतिष्ठितं मन्यते, तस्य दृश्यप्रभावः अपि प्रबलः अस्ति । चलचित्रे विशेषप्रभावाः दृश्यनिर्माणं च प्रेक्षकाणां कृते तनावपूर्णं भयानकं च वातावरणं जनयति ।


चलच्चित्रेण खलु विस्फोटक-भयानक-तत्त्वैः सह बहूनां दृश्यानां शूटिंग्-अधः-पृथिवी-प्रकारेण कृतः, सफलतया तनावपूर्णं भयङ्करं च वातावरणं निर्मितं, प्रेक्षकान् च रोमाञ्च-भय-रक्त-रक्त-दृश्यानां माध्यमेन आकृष्टं कृतम् परग्रहीणां प्रादुर्भावः आक्रमणानि च प्रायः भयङ्करतायाः प्रबलं भावम् आनयन्ति, जनानां हृदयं द्रुततरं धड़कयति च ।


यथा, चलचित्रे एकस्मात् परदेशीयानां संख्या एकस्मात् परग्रहीणां समूहे उन्नता अस्ति


सस्पेन्स स्तरस्य अपि एकस्य पश्चात् अन्यस्य लिङ्क् क्रियते भवन्तः मन्यन्ते यत् एतत् समाप्तम् अस्ति, परन्तु वस्तुतः एतत् केवलं आरम्भः एव। अन्तिमे पराकाष्ठायां यदा महिलानायिका परकीयं शिशुं जनयति, ततः तत्क्षणमेव राक्षसरूपेण परिणमति, मातरं च हन्ति, तदा सम्भवतः तत् भयानकं रोमाञ्चकं वा इति स्पष्टं नासीत्


तदतिरिक्तं "एलियन: डेथ शिप" इति चलच्चित्रे अपि कथानके एआइ विषये विचाराः योजिताः । मनुष्याणां विवेकपूर्णतां स्थापयितुं विलासः अस्ति यत् निराशाजनकपरिस्थितौ सङ्गणकस्य सहचरानाम् उद्धारः करणीयः वा इति परमसमस्या सर्वदा उत्पद्यते तथापि चलचित्रे बायोनिक्सस्य उन्नयनानन्तरं चिप्स् स्विच् कृत्वा ते संरक्षणार्थं त्यक्तुं न संकोचयिष्यन्ति the overall situation.


प्रथमं "एलियन" १९७९ तमे वर्षे प्रदर्शितम्, यत्र विज्ञानकथा, भयं, कला, महाकाव्यं इत्यादीनां तत्त्वानां सफलतया मिश्रणं जातम्, अन्तरिक्षविज्ञानकथाभयानकतायाः परजीवी उत्परिवर्तितजीवानां च अग्रणीः भूत्वा विज्ञानकथाप्रशंसकानां मनसि अमरः शास्त्रीयभयानकप्रतीकं जातम्


४५ वर्षाणाम् अनन्तरं "एलियन: डेथ शिप" इत्यनेन एकः इन्द्रिय-अनुभवः पुनः आनितः यः केवलं उत्तेजितः भवितुम् इच्छति । सः जीवितुं जोखिमं स्वीकृतवान्, परन्तु एकस्य विदेशीयजीवस्य मेजबानः अभवत् "एलियन" श्रृङ्खलायाः आदिमभयम्, शास्त्रीयदृश्यानि च पुनः पर्दायां प्रादुर्भूताः


वास्तविकं भयं किम्?मम विश्वासः अस्ति यत् "एलियन्: डेथशिप्" इत्यत्र उत्तरं प्राप्नुयात्।


ps: निजीपुनर्मुद्रणं सख्यं निषिद्धम् अस्ति! पुनर्मुद्रणार्थं वा सहकार्यार्थं वा लेखकेन सह सम्पर्कं कुर्वन्तु

[email protected]