समाचारं

33m20000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000.

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे युवानां मध्ये लॉफ्ट् अतीव लोकप्रियः अपार्टमेण्ट् प्रकारः अस्ति मूल एकमहलीयः स्थानं द्विगुणितम् अस्ति, येन लघु अपार्टमेण्ट् बृहत्तरं स्थानं आनन्दयितुं शक्यते । ३३ वर्गमीटर् व्यासस्य एतत् लघु अपार्टमेण्ट् स्वामिना मञ्चरूपेण परिणतम् । किं भवद्भ्यः अपि एतादृशं मञ्चं रोचते यत् अलङ्कारे स्वस्य सनकस्य उपयोगं कर्तुं शक्नोति?

प्रवेशद्वार/स्नानगृहस्थानम्



प्रवेशद्वारस्य साक्षात् विपरीतभागे एकः कोठरीवस्त्रकक्षः अस्ति, यः मुक्तप्रवेशमन्त्रिमण्डलरूपेण अपि गणयितुं शक्यते, द्वारे प्रवेशाय निर्गमनाय च अस्थायी भण्डारणस्थानरूपेण उपयोक्तुं शक्यते प्रवेशद्वारस्य वामे स्नानगृहं वर्तते, यत् शुद्धशुक्लटाइलैः पक्कृतं भवति यत् स्थानं स्वच्छं ताजां च दृश्यते

आवासीय कक्षं



द्वारे प्रवेशानन्तरं दक्षिणं गत्वा भवन्तः वासगृहं प्राप्नुवन्ति । परिवर्तितस्य मञ्चस्य मुख्यविषयः सोफायाः दक्षिणभागे अस्ति, यत्र सीढ्या द्वितीयतलं प्रति गच्छति ।



भित्तिविरुद्धं सीढ्याः पार्श्वे स्थितस्य स्थानस्य अपि पूर्णतया उपयोगः भवति पार्श्वमन्त्रिमण्डलानां + भित्ति-अल्मारीनां संयोजनेन वासगृहस्य भण्डारणक्षमता बहु वर्धते।



द्वितीयतलं वस्तुतः एकः शय्या अस्ति, शय्यायाः पार्श्वे दीपैः, हरितवनस्पतिभिः च अलङ्कृतः, येन संकुचितविन्यासः अतीव उष्णः दृश्यते ।



अधः वासगृहस्य स्थानं प्रति प्रत्यागत्य, सोफे उपविश्य उपरि पश्यन्, द्वौ विशालौ खिडकौ गृहं प्रति महत् प्रकाशं प्रदाति, तथा च मध्ये अनुकरणीय-इष्टका-वॉलपेपरः अन्तरिक्षे बनावटं, ग्राम्य-औद्योगिक-भावं च योजयति पुरातनं श्वेतकाष्ठतलं तस्य वयः दर्शयति। लघुद्वारस्य पृष्ठतः पाकशाला अस्ति।

पाकशाला



पाकशालायाः भित्तिषु चमकदारैः रोटिका-टाइलैः पक्ता अस्ति, येन नॉर्डिक्-भावः प्राप्यते । भोजनमेजं लिनेन मेजपटेन आवृतं भवति, यस्य प्रक्षालितं स्वरूपं भवति ।



भोजनमेजः हरितवनस्पतिभिः अलङ्कारार्थम् अपि अनिवार्यः अस्ति हरितवर्णः भवन्तं वने इव अनुभूयते।