समाचारं

एकस्मिन् दिने त्रीणि स्थानानि निरीक्षणं कुर्वन्तु! पुटिन् चेचन्यागणराज्यस्य कादिरोवविमानस्थानकं अभिवादयितुं गच्छति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, अगस्त 21 (Xinhua) व्यापक विदेश मीडिया रिपोर्ट के अनुसार, 20 वीं स्थानीय समय पर, रूसी के राष्ट्रपति पुटिन् तीन रूसी संघीय विषयों का निरीक्षण कर चेचेन गणराज्य कडीरोव के नेता के साथ मिले।

सञ्चिकाचित्रम् : रूसस्य राष्ट्रपतिः पुटिन्।

रूसी स्पुट्निकस्य समाचारानुसारं २० अगस्तस्य प्रातःकाले स्थानीयसमयः, पुटिन् काबार्डिनो-बाल्कर् गणराज्यम् आगतः, उद्यानक्षेत्रं गत्वा काबारडिनो-बाल्कारगणराज्यस्य मुख्यकार्यकारी कोकोव इत्यनेन सह मिलितवान्

तदनन्तरं पुटिन् उत्तर-ओस्सेटिया-अलान्-गणराज्यं गत्वा "एन्जेल्स-नगरस्य नगरम्" स्मारक-हॉलं गतवान्, यत्र २००४ तमे वर्षे बेस्लान्-नगरस्य प्रथम-मध्य-विद्यालये "आतङ्कवादक-आक्रमणस्य" ३३४ शिकारानाम् २६६ पीडितानां २६६ पीडितानां कृते २००४ तमे वर्षे दफनम् अभवत्

पुटिन् अपि स्मारके पुष्पाणि स्थापितवान्, "आतङ्कवादक-आक्रमणस्य" पीडितानां मातृभिः सह प्रसारितवान्, उत्तर-ओस्सेटिया-अलान्-गणराज्यस्य मुख्यकार्यकारी-मेनियाइलो-इत्यनेन सह पृथक् पृथक् मिलितवान्

२० अगस्तदिनाङ्के सायंकाले पुटिन् चेचनगणराज्यं प्रति उड्डीय गतः, ततः विमानस्थानके चेचेनगणराज्यस्य नेता कदिरोवः स्वागतं कृतवान् ।

एजेन्सी फ्रान्स्-प्रेस् इत्यनेन ज्ञापितं यत् लाइव्-दृश्येषु पुटिन् हेलिकॉप्टरात् अवतरित्वा कादिरोव् इत्यादिभिः अधिकारिभिः सह हस्तं पातयति इति दृश्यते । ततः पुटिन् कदीरोवस्य स्कन्धेषु बाहुं स्थापयित्वा तं आलिंगितवान्, ततः तौ मिलित्वा एकस्मिन् याने आरुह्य ।

एसोसिएटेड् प्रेस इत्यनेन इदमपि उक्तं यत् पुटिन् काडिरोव् इत्यनेन सह वार्ताम् अकरोत्, यस्य घोषणा अभवत् यत् गणराज्यस्य आरक्षकाणां बहुसंख्याकाः युक्रेन-विरुद्धं युद्धं कर्तुं सज्जाः सन्ति इति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .

चेचनगणराज्यस्य भ्रमणकाले पुटिन् अपि अनौपचारिकरूपेण कादिरोवस्य मातुः कदिरोवा इत्यनेन सह मिलित्वा तस्याः कृते पुष्पगुच्छं दत्तवान् ।

तदतिरिक्तं पुटिन् रूसी-अध्यक्षस्य नामधेयेन ग्रोज्नी-न्यू-मण्डलस्य एकं प्रतिरूपं अपि दृष्टवान्, रूसी-विशेष-बल-विश्वविद्यालयस्य संचालनस्य विषये ज्ञातवान्, स्वयंसेविभिः सह वार्तालापं च अकरोत् ये विशेष-सैन्य-सञ्चालन-क्षेत्रं गमिष्यन्ति |.