समाचारं

महाविद्यालयस्य प्रवेशपरीक्षायाः पूर्वं पदयात्रिकं प्रहारं कृत्वा मारितवती तस्याः अभियोगः न कृतः विधिप्रोफेसरः : न्यायः तर्कस्य भावस्य च आधारेण आसीत्, तथा च कानूनी, उचितः, अनुपालनशीलः च आसीत्।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिउपाई न्यूज इत्यस्य अनुसारं मॉडर्न एक्स्प्रेस् इत्यस्य अनुसारं जियाङ्गसु प्रान्तस्य लियान्युङ्गङ्ग् नगरस्य गुआन्युन् काउण्टी इत्यस्य जिओयु (छद्मनाम) नामिका बालिका अस्मिन् वर्षे महाविद्यालयस्य प्रवेशपरीक्षायाः कतिपयेभ्यः मासेभ्यः पूर्वं विपरीतदिशि विद्युत्साइकिलयानं गच्छन् आसीत्, ततः एकस्य पदयात्रिकस्य मृत्युः अभवत् . यतः सा सक्रियरूपेण तां उद्धारयित्वा स्वपरिवारेण सह क्षतिपूर्तिं कर्तुं उपक्रमं कृतवती, तस्मात् सा पीडितायाः ज्ञातिभिः क्षमिता, तस्याः विरुद्धं अभियोगः न कृतः, अन्ततः सा महाविद्यालयस्य प्रवेशपरीक्षां सफलतया दत्त्वा विश्वविद्यालये प्रवेशं प्राप्तवती अधुना एव क्षियाओयुः नान्टोङ्ग-नगरस्य स्नातकमहाविद्यालयात् प्रवेशसूचना प्राप्तवान् ।

केचन जनाः न्यायपालिकायाः ​​मानवतायाः प्रशंसाम् अकरोत्, पीडितानां परिवारानां च युक्तियुक्तत्वस्य प्रशंसाम् अकरोत् । केचन जनाः निर्णयस्य तर्कसंगततायाः विषये अपि प्रश्नं कृतवन्तः यत् "यद्यपि महाविद्यालयस्य प्रवेशपरीक्षा भवितुं प्रवृत्ता अस्ति तथापि सर्वथा अहं कञ्चित् मारितवान्, अतः अहं तं किमर्थं क्षन्तुम्?"

२० दिनाङ्के जिउपाई न्यूज् इत्यनेन गुआन्युन् काउण्टी प्रोक्यूरेटेट् इत्यनेन सह सम्पर्कं कर्तुं प्रयत्नः कृतः, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम् ।

युन्नान विश्वविद्यालयस्य विधिविद्यालयस्य सहायकप्रोफेसरः, बीजिंग झोङ्ग्वेन् (कुन्मिंग) विधिसंस्थायाः वरिष्ठपरामर्शदाता च लियू होङ्गचुन् जिउपाई न्यूज इत्यस्मै अवदत् यत् अस्य प्रकरणस्य विषये सः मन्यते यत् निर्णयः कानूनस्य आधारेण स्थापितः अस्ति तथा च निर्णयः कानूनी अस्ति, युक्तियुक्तं अनुपालनशीलं च।

जिउपाई न्यूज इत्यनेन १२३०९ चाइना प्रोक्यूरेटेट् नेटवर्क् ब्राउज् कृत्वा ज्ञातं यत् यातायातदुर्घटनाप्रकरणेषु एतादृशाः अपि प्रकरणाः सन्ति यत्र जनाः मृताः वा घातिताः वा परन्तु क्षमा कृता, अभियोगः न कृतः।