समाचारं

रूस-युक्रेन-योः वार्ता-विषयेषु उग्र-आदान-प्रदानं : रूसी-विदेशमन्त्री अवदत् यत् वर्तमान-समये संवादं आरभ्यत इति, युक्रेन-राष्ट्रपतिः च अवदत् यत् सामरिक-लक्ष्याणि प्राप्तानि सन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स विशेष संवाददाता रूस क्षियाओ क्षियाओ क्सिन्क्सिन् तथा लियू युपेन्ग्] 19 वीं स्थानीयसमये रूसी विदेशमन्त्री लाव्रोवः एकस्मिन् साक्षात्कारे अवदत् यत् रूसी राष्ट्रपतिः पुटिन् स्पष्टं कृतवान् यत् यूक्रेनदेशस्य “आक्रमणस्य आक्रमणस्य च” अनन्तरं कुर्क ओब्लेस्ट् इत्यस्य “आक्रमणम् आक्रमणं च” अभवत्, “ न। वार्ता सम्भवति।" तस्मिन् एव दिने युक्रेन-देशस्य राष्ट्रपतिः जेलेन्स्की अवदत् यत् युक्रेन-सेनायाः सेनायाः १,२५० वर्गकिलोमीटर्-किलोमीटर्-पर्यन्तं रूसी-प्रदेशस्य नियन्त्रणं कृतम्, कुर्स्क-नगरे ९२ बस्तयः च सन्ति, यत् "युक्रेन-देशः स्वस्य सामरिक-लक्ष्याणां प्राप्तिः अस्ति" इति सः अन्तर्राष्ट्रीयसमुदायं अपि आग्रहं कृतवान् यत् ते अस्मिन् वर्षे द्वितीयं "शान्ति-शिखर-सम्मेलनं" व्यवस्थितं कुर्वन्तु | सम्प्रति रूस-युक्रेन-देशयोः द्वन्द्वः प्रायः सार्धद्विवर्षं यावत् चलितः अस्ति । अधुना एव तुर्की, कतार इत्यादयः देशाः रूस-युक्रेन-देशयोः शान्तिवार्तायां प्रवृत्ताः भवितुम् अर्हन्ति इति आशायां मध्यस्थतां प्रदत्तवन्तः इति वार्ता अस्ति । भारतीयप्रधानमन्त्री मोदी २३ तमे दिनाङ्के युक्रेनदेशं गमिष्यति। रूसस्य "इज्वेस्टिया" इत्यनेन बेलारूसदेशस्य राष्ट्रपतिः लुकाशेन्को इत्यस्य उद्धृत्य १९ तमे दिनाङ्के उक्तं यत् यदि कीवः मास्को च वार्ताकारितमेजस्य उपरि न उपविशति, कुर्स्क इव, स्थितिः केवलं वर्धयिष्यति अन्ते च विनाशं करिष्यति। "समीचीनं कार्यं इस्तान्बुलनगरे यत्र [वार्तालापः] त्यक्तवान् तत्रैव उद्धर्तुं, यत्र वास्तविकः अवसरः अस्ति।"

"एतत् अग्राह्यम्"।