समाचारं

एरिनास् व्याख्यायते यत् लेब्रान् जेम्स् किमर्थं जॉर्डन् भवितुम् न शक्नोति, यदा च भवन्तः जॉर्डन् इति श्रुत्वा स्मितं कुर्वन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गिल्बर्ट् एरिनास् व्याख्यायते यत् लेब्रान् जेम्स् कदापि माइकल जोर्डन् किमर्थं न भविष्यति, तस्य च अर्थः अस्ति।

माइकल जोर्डन्-लेब्रान् जेम्स्-योः भेदस्य विषये कथयन् गिल्बर्ट् एरिनास् स्किप् बेलेस् इत्यस्य उल्लेखं कृतवान् ।

एनबीए-क्रीडकः पूर्वः गिल्बर्ट् एरिनास् स्वस्य शो मध्ये मीडिया-देशस्य ध्यानस्य विषये, लॉस एन्जल्स-लेकर्स्-क्लबस्य सुपरस्टार-लेब्रान्-जेम्स्-इत्यस्य, शिकागो-बुल्स्-क्लबस्य दिग्गजस्य माइकल-जोर्डन्-इत्यस्य च भिन्न-भिन्न-प्रतिक्रियाणां विषये उक्तवान् द्वयोः मध्ये भेदं कर्तुं, माध्यमेषु तेषां कथं गृह्यते इति च एरिनास् स्किप् बेलेस् इति शोरनरं दर्शितवान् यः जेम्स् इत्यस्य अनन्तसमालोचनाय चिरकालात् प्रसिद्धः अस्ति

एरिनास् इत्यनेन उक्तं यत् वर्षेषु जेम्स् इत्यस्य विषये बेलेस् इत्यस्य नकारात्मकानि टिप्पण्यानि न सह्यन्ते यदि सः जॉर्डन् विषये अपि एतादृशीः टिप्पण्यानि करोति। सः अपि अवदत् यत् यदि सः जॉर्डन् इत्यस्य एवं आलोचनां करोति तर्हि बेलेस् एकमासस्य अन्तः एव स्वस्य कार्यं नष्टं करिष्यति, कार्यस्थले अनुचितभाषायां एतां भावनां प्रकटयन्

"यतो हि अद्यत्वे अस्माकं यत् माध्यमं वर्तते तत् तदा नासीत्, किम्? भवान् केवलं माइकल जोर्डन् इत्यस्य नाम कचरे स्थापयितुं न शक्नोति अथवा भवतः गदः गतः स्यात्" इति एरेनस् भेदस्य विषये अवदत्। "स्किप् बेलेस् इत्यनेन लेब्रान् इत्यस्य कृते किं कृतम्, यदि सः जॉर्डन् इत्यस्य कृते कृतवान् स्यात् तर्हि एकमासेन तस्य कार्यं न स्यात्, किम्? भवन्तः माइकल जोर्डन्, जॉर्डन्, जोर्डन् इत्येतयोः विषये दुष्टं वदन्ति खैर, तदा भवतः गदः कार्यात् बहिः आसीत्, किम् ? तत् इदानीं न विद्यते” इति ।