समाचारं

अफवाः निराकरणम् ! बेजोस् इत्यस्य सेल्टिक्स्-क्लबस्य क्रयणे कोऽपि रुचिः नास्ति;

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के बीजिंगसमये प्रसिद्धेन प्रौद्योगिकीमाध्यमेन द इन्फॉर्मेशन इत्यनेन ज्ञापितं यत् अमेजन संस्थापकः बेजोस् एनबीए-दलस्य क्रयणे रुचिं न लभते तथा च सेल्टिक्स्-क्लबं स्वव्यापारसाम्राज्ये समावेशयितुं कोऽपि अभिप्रायः नास्ति पूर्वं सेलिब्रिटी मुखपत्रकः बिल् सिमन्सः बेजोस् सेल्टिक्स्-क्लबस्य बोलीं दातुं रुचिं लभते इति वार्ता प्रकाशितवान् आसीत्, द इन्फॉर्मेशन इत्यनेन शीघ्रमेव एतस्य अफवाः खण्डितः ।

स्पोर्टिको-आँकडानां अनुसारं जूनमासे सेल्टिक्स्-क्लबस्य दल-इतिहासस्य १८तमं चॅम्पियनशिपं प्राप्तस्य अनन्तरं तेषां मूल्याङ्कनं ५.१२ अब्ज-डॉलर्-पर्यन्तं जातम्, लीग-क्रीडायां चतुर्थं, अमेरिका-देशस्य व्यावसायिक-दलेषु च २१तमं स्थानं प्राप्तम्

सेल्टिक्स्-क्लबस्य वर्तमानस्वामिना ग्रौस्बेक् इत्यनेन पूर्वं उक्तं यत् सः ग्रीन-सेना-सङ्घटनं द्वयोः चरणयोः विक्रयणं कर्तुं आशास्ति, अधुना ५१% विक्रयणं, शेषं च २०२८ तमे वर्षे, बशर्ते यत् सः द्वितीयचरणस्य समाप्तेः पूर्वं नियन्त्रणं धारयति परिवारस्य सम्पत्तिस्य पुनर्क्षेत्रीकरणस्य कारणात् ग्रौस्बेक् इत्यस्य रुचिः आसीत् यत् सः दलस्य विक्रयं कर्तुं शक्नोति स्म ।