समाचारं

सूर्यः - एमबाप्पे ४७ मिलियन पाउण्ड् पृष्ठवेतनं याचते तथा च पेरिस् चॅम्पियन्स् लीग् योग्यतायाः वंचितः भवितुम् अर्हति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त २१ "सूर्य" इति प्रतिवेदनानुसारं एमबाप्पे स्वस्य पुरातनक्लबस्य पेरिस् सेण्ट्-जर्मेन् इत्यस्मात् ४७ मिलियन पाउण्ड् पृष्ठवेतनं याचते।

एमबाप्पे अस्मिन् ग्रीष्मकाले निःशुल्कस्थानांतरणेन पेरिस्-नगरात् निर्गतवान् तदनन्तरं रियल-मैड्रिड्-क्लबस्य सह हस्ताक्षरं कृतवान् । एमबाप्पे गतसप्ताहे अटालाण्टाविरुद्धे यूईएफएसुपरकपक्रीडायां रियलमेड्रिड्-क्लबस्य कृते प्रथमवारं गोलं कृतवान् ।

फ्रांसदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं एम्बाप्पे सम्प्रति स्वस्य पूर्वक्लबस्य पेरिस्-सेण्ट्-जर्मेन्-इत्यनेन सह विवादे सम्बद्धः अस्ति ।

"ले मोण्डे" इत्यनेन उक्तं यत् एमबाप्पे इत्यनेन तानि यूईएफए-सङ्घस्य, फ्रेंच-व्यावसायिक-फुटबॉल-लीगस्य च कानूनी-समित्याः समक्षं ४७ मिलियन-पाउण्ड्-रूप्यकाणां अवैतनिक-वेतनस्य विषयस्य समाधानार्थं प्रस्तूयन्ते

एम्बाप्पे इत्यनेन उक्तं यत् पेरिस्-नगरे अनुबन्धस्य अन्तिमत्रिमासानां वेतनं अद्यापि न प्राप्तम्। सः अपि दावान् अकरोत् यत् पीएसजी-क्लबस्य "नैतिकताबोनसः" अपि च ३० मिलियन-पाउण्ड्-मूल्यकस्य अन्यः हस्ताक्षर-बोनसः अपि ऋणी अस्ति ।

पीएसजी एमबाप्पे इत्यस्य दावानां विवादं कृतवान् यत् यदि सः अस्मिन् ग्रीष्मकाले मुक्त एजेण्टरूपेण गच्छति तर्हि बोनस् जप्तं कर्तुं "प्रतिज्ञां" कृतवान् इति कथ्यते। परन्तु २०२३ तमे वर्षे अन्तिमवारं उभयपक्षस्य प्रतिनिधिभिः सह मिलित्वा पेरिस्-एमबाप्पे-योः मध्ये कोऽपि सम्झौताः न अभवन् ।

एम्बाप्पे अन्ते एतत् प्रकरणं फ्रांसदेशस्य श्रमन्यायालये नेतुम् अर्हति । इदानीं पेरिस् सेण्ट्-जर्मेन्-क्लबस्य "बकायानां भुक्तिं न कृत्वा" एलएफपी-संस्थायाः स्थानान्तरणप्रतिबन्धस्य सामना कर्तुं शक्यते ।

यूईएफए पेरिस्-क्लब-अनुज्ञापत्रं निरस्तं कर्तुं शक्नोति यावत् पेरिस्-इत्यनेन सिद्धं न भवति यत् ते फरवरी-मासस्य २८ दिनाङ्कात् पूर्वं स्वऋणानि दातुं शक्नुवन्ति । एतेन पेरिसः अस्मिन् सत्रे चॅम्पियन्स् लीग्-क्रीडायाः निवृत्तः भवितुम् अर्हति, यत्र समूहचरणस्य सममूल्यता अगस्तमासस्य २९ दिनाङ्के भविष्यति ।