समाचारं

याओ फाउण्डेशन प्रतियोगिता हॉट स्पॉट्स प्रकट! गुओ ऐलुन्-लिउ गेन्घोङ्ग-योः मध्ये द्वन्द्वयुद्धं ध्यानं आकर्षितवान्, पूर्वप्रशिक्षकः च घटनास्थले युवानां प्रशंसकानां विनोदं कृतवान्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य याओ फाउण्डेशन इत्यनेन एनबीए, सीबीए इत्येतयोः बहवः लोकप्रियाः क्रीडकाः सङ्गृहीताः उच्चस्तरीयः क्रीडाः आयोजिताः । तेषु गुओ ऐलुन् एकः फोकस फिगरः अभवत् यतः सः अप्रत्याशितरूपेण लियू गेन्घोङ्ग इत्यनेन सह एकैकं द्वन्द्वयुद्धं आरब्धवान् । दिशापरिवर्तनानन्तरं गुओ ऐलुन् सहजतया शॉट् सम्पन्नवान्, कन्दुकस्य सद्भावं दर्शयन् ।

तस्मादपि चिन्ताजनकं यत् गुओ ऐलुन् अपि कन्दुकेन लियू गेन्घोङ्ग् इत्यस्य मार्गं भङ्गयितुं स्वस्य क्षमताम् अदर्शयत् । रोचकं तत् अस्ति यत् तौ द्वौ अपि जयचौ इत्यनेन सह मैत्रीं धारयतः, परस्परं च अतीव समीपस्थौ दृश्यन्ते । यद्यपि लियू गेन्घोङ्गः गुओ ऐलुन् इत्यनेन सह पराजितः तथापि सः सम्पूर्णे क्रीडने स्मितं कुर्वन् आसीत् । किन्तु सः केवलं शौकिया एव आसीत् यः केवलं विनोदार्थं स्पर्धां कर्तुं आगतः ।

समग्रतया गुओ ऐलुन् उत्तमस्थितौ अस्ति । सफलस्य एकैकस्य अतिरिक्तं सः क्रमशः अनेकाः शॉट् अपि मारितवान् । परन्तु सम्मुखीकरणप्रशिक्षणं कर्तुं असमर्थतायाः कारणात् सः उष्णता-क्रीडायां भागं ग्रहीतुं असमर्थः अभवत् इति दुःखदम् । गुओ ऐलुन् कदा पुनः आगमिष्यति इति अस्पष्टम् अस्ति। यदि सः अग्रिमे सत्रे क्रीडायां पुनः आगन्तुं शक्नोति तर्हि प्रशंसकाः अपेक्षाभिः परिपूर्णाः भविष्यन्ति, सर्वथा पृष्ठरेखायाः अद्यापि तस्य समर्थनस्य आवश्यकता वर्तते।

क्रीडायाः एव अतिरिक्तं एकः रोचकः दृश्यः अपि आसीत् यत्र मूलप्रशिक्षकः युवान् प्रशंसकान् चिडयति स्म । युवा प्रशंसकस्य तस्य सह असामान्यः सम्बन्धः इव आसीत्, यतः सः वास्तवतः क्रीडायाः पूर्वं उष्णीकरणस्य समये अङ्कणे स्थातुं समर्थः आसीत् । परन्तु पूर्वप्रशिक्षकस्य रक्षणं सुलभं नास्ति पूर्वप्रशिक्षकस्य ऊर्ध्वतालाभं विचार्य युवानां प्रशंसकानां कृते तस्य सम्मुखीकरणं कठिनं भविष्यति।

यद्यपि याओ फाउण्डेशन चैरिटी टूर्नामेण्ट् इत्यस्य कृते प्रयुक्तं स्थलं व्यावसायिकं क्रीडाङ्गणं न अपितु अस्थायीरूपेण नवीनीकरणं कृतं प्रदर्शनीभवनं इति कारणेन आयोजनस्थले बहवः प्रेक्षकाः न आसन् तथापि आसनानि पूर्णानि आसन्, उत्साहः अपि अधिकः आसीत्