समाचारं

१३ अरब डॉलरस्य बकाया ऋणं कृत्वा मस्कस्य ट्विट्टर् इत्यस्य अधिग्रहणं वित्तीयसंकटात् परं सर्वाधिकं दुष्टं वित्तपोषणसौदां जातम्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकबाजारप्रतिवेदनम्

मस्कस्य २०२२ तमे वर्षे ट्विट्टर् इत्यस्य अधिग्रहणार्थं ४४ अरब डॉलरस्य सौदाः कृताः इति कथ्यते यत् बैंक् आफ् अमेरिका, मोर्गन स्टैन्ले इत्यादीन् कतिपयान् बृहत् बैंकान् प्रायः १३ अरब डॉलरस्य बकाया ऋणं त्यजति, येन वैश्विकवित्तीयसंकटात् परं बृहत्तमः अधिग्रहणः सप्तप्रमुखैः अद्यपर्यन्तं कृतः सर्वाधिकं दुष्टः सौदाः वित्तीयसंस्थाः ये सौदानां वित्तपोषणं कृतवन्तः।

अधुना सौदात् तथाकथितं "हैंग ऋणं" प्रायः १३ अरब डॉलरं सञ्चितम् अस्ति, यत् अद्यापि न विक्रीतस्य बङ्कानां ऋणं भवति, यस्य कारणतः अन्तर्निहितसम्पत्त्याः मूल्यं दुर्बलप्रदर्शनस्य कारणेन तीव्ररूपेण पतितम् अस्ति

पिचबुकस्य आँकडानुसारं लेहमैन् ब्रदर्स् इत्यस्य पतनस्य अनन्तरं मार्केट्-अशान्तितः परं एषः बृहत्तमः लम्बित-सौदाः अस्ति, तथा च अद्यपर्यन्तं बृहत्तमेषु लम्बित-सौदासु अन्यतमः अस्ति

ऋणानि अपि २००८-०९ वित्तीयसंकटात् परं अन्येभ्यः बकायाऋणेभ्यः अधिककालं यावत् बैंकतुल्यपत्रेषु स्थितानि सन्ति, प्रायः २० मासाः गणना च तुलने वित्तीयसंकटानन्तरं अधिकांशं कष्टग्रस्तं ऋणं प्रायः एकवर्षे एव विक्रीतम् ।