समाचारं

पेरिस् पैरालिम्पिकक्रीडायाः कृते चीनदेशस्य क्रीडाप्रतिनिधिमण्डलं अद्य प्रस्थानं करोति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस-पैरालिम्पिक-क्रीडायां चीन-देशस्य क्रीडा-प्रतिनिधिमण्डलस्य कृते परिचालन-समागमः २० दिनाङ्के बीजिंग-नगरे अभवत्, प्रतिनिधिमण्डलं २१ दिनाङ्के द्वयोः समूहयोः पेरिस्-नगरं प्रति प्रस्थास्यति |.

पेरिस्-पैरालिम्पिक-क्रीडा फ्रान्स्-देशे अगस्त-मासस्य २८ दिनाङ्कात् सेप्टेम्बर्-मासस्य ८ दिनाङ्कपर्यन्तं भविष्यति ।एतत् ११ तमे ग्रीष्मकालीन-पैरालिम्पिक-क्रीडायां मम देशः भागं गृहीतवान् |. चीनदेशस्य प्रतिनिधिमण्डलस्य स्थापना १६ तमे दिनाङ्के बीजिंगनगरे अभवत्, यत्र कुलसंख्या ५१६ जनाः सन्ति, येषु २८४ क्रीडकाः सन्ति, येषु १२६ पुरुषक्रीडकाः १५८ महिलाक्रीडकाः च सन्ति, येषां औसत आयुः २५.८ वर्षाणि अस्ति

प्रतिनिधिमण्डलस्य प्रमुखः, चीनविकलाङ्गसङ्घस्य अध्यक्षः, चीनीपैरालिम्पिकसमितेः अध्यक्षः च चेङ्ग काई इत्यनेन स्वभाषणे बोधितं यत् उच्चयुद्धभावना, विजये विश्वासः, उत्तमअनुशासनं च कृत्वा उत्तमराज्ये समायोजनं कर्तव्यम्, तथा च... पेरिस् पैरालिम्पिकक्रीडायां अधिकाधिकं सफलतां प्राप्तुं विविधानि मिशनं सम्पन्नं कर्तुं सर्वं गच्छन्ति। क्रीडकाः न अभिमानीः न च अधीराः, स्वप्रयत्नाः निरन्तरं भवेयुः, सीमां अतिक्रम्य, चीनीयसेनायाः "शौर्यं" दर्शयितुं, नैतिकतायाः, शैल्याः, स्वच्छतायाः च कृते स्वर्णपदकानि प्राप्तुं आग्रहं कर्तुं अर्हन्ति तथा च शिष्टाचारस्य देशस्य सभ्यशैलीं दर्शयितुं तथा च चीनदेशे विकलाङ्गानाम् आत्मसुधारं आशावादी भावनां च दर्शयितुं, अस्माभिः संवादं कर्तुं, मित्रतां कर्तुं, मैत्रीं वर्धयितुं, नूतने प्रमुखस्य देशस्य उत्तमं प्रतिबिम्बं दर्शयितुं च शक्यते युगं, चीनदेशे विकलाङ्गानाम् कथां कथयन्तु, चीनीशैल्या मानवअधिकाररक्षणं राष्ट्रियविकाससाधनानि च प्रदर्शयन्ति।

राज्यस्य क्रीडासामान्यप्रशासनस्य उपनिदेशकः लियू गुयोङ्गः स्वभाषणे व्यक्तवान् यत् सः आशास्ति यत् भागं गृह्णन्तः क्रीडकाः कष्टानां भयं न करिष्यन्ति, परिश्रमं करिष्यन्ति, स्वयमेव आव्हानं कर्तुं, अतिक्रमितुं च साहसं करिष्यन्ति, विकलाङ्गक्रीडायाः कृते नूतनानि वैभवं लिखन्ति च।

तस्मिन् दिने प्रतिनिधिमण्डलस्य सर्वे सदस्याः सम्मेलने उपस्थिताः आसन्, सम्मेलने क्रीडकप्रतिनिधिः प्रशिक्षकप्रतिनिधिः च वदन्ति स्म । सभायाः अनन्तरं विशिष्टभागीदारीकार्यस्य विस्तृतव्यवस्थां कर्तुं प्रतिनिधिमण्डलस्य कार्यसभा आयोजिता।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्