समाचारं

मेन-देशे सामूहिकगोलीकाण्डे अमेरिकीसैन्यस्य कानूनप्रवर्तनस्य च त्रुटिः प्रतिवेदने दृश्यते

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के स्थानीयसमये एकः स्वतन्त्रः अमेरिकी-आयोगः स्वस्य अन्तिम-प्रतिवेदनं प्रकाशितवान् यत् मेन-देशे सामूहिक-गोलीकाण्डस्य प्रतिक्रियायां अमेरिकी-सैन्य-कानून-प्रवर्तन-संस्थाः बहुविधाः त्रुटयः कृतवन्तः इति प्रतिवेदने उक्तं यत्, गोलीकाण्डस्य शङ्कितः रोबर्ट् कार्ड् यदा तस्य कार्यस्य पूर्णं उत्तरदायित्वं स्वीकृतवान्, तदा सैन्यं कानूनप्रवर्तनं च गोलीकाण्डे त्रुटिं कृतवान्। समितिस्य अध्यक्षः डैनियल वाट्सन् इत्यनेन उक्तं यत् मेनराज्यस्य पुलिसः शवपरीक्षां करिष्यति इति आशास्ति।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्के सायं अमेरिकादेशस्य मेन्-नगरे सामूहिकगोलीकाण्डः अभवत्, यस्मिन् १८ जनाः मृताः । मेन-राज्यस्य गवर्नर् जेनेट् मिल्स् इत्यनेन गोलीकाण्डस्य एकमासपश्चात् स्वतन्त्रायोगस्य स्थापना कृता । पूर्वराज्यन्यायिक-कानूनी-अधिकारिभिः चिकित्साविशेषज्ञाभिः च निर्मितेन आयोगेन एकदर्जनाधिकाः सुनवायीः कृताः, स्थानीयकानूनप्रवर्तनानां, सैन्यसदस्यानां, गोलीकाण्डेभ्यः जीवितानां, पीडितानां परिवाराणां, संदिग्धानां परिवाराणां च साक्ष्यं च एकत्रितम्। आयोगस्य कार्यं सामूहिकगोलीकाण्डस्य "तलं प्राप्तुं" अन्यस्य दुःखदघटनायाः जोखिमं न्यूनीकर्तुं च अस्ति । (सीसीटीवी संवाददाता लियू जिओकियन)