समाचारं

ऑस्ट्रेलियादेशस्य सिड्नीनगरे अनेकेषु पेयजलसङ्ग्रहणस्थानेषु "स्थायिरसायनानि" ज्ञातानि

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० दिनाङ्के ऑस्ट्रेलिया-देशस्य मीडिया-रिपोर्ट्-अनुसारं सिड्नी-जल-प्राधिकरणेन ग्रेटर-सिड्नी-क्षेत्रे बहु-पेय-जल-जलग्रहण-क्षेत्रेभ्यः जल-नमूनेषु प्रति- तथा पॉलीफ्लोरो-आल्काइल-पदार्थाः (PFAS) ज्ञाताः, ये "स्थायी-रसायनानि" इति नाम्ना प्रसिद्धाः सन्ति सिड्नीनगरस्य जलं सुरक्षितम् अस्ति।

सिड्नीजलप्राधिकरणेन अद्यैव स्वस्य जालपुटे अस्मिन् वर्षे जूनमासे क्षेत्रस्य प्रमुखेषु जलशुद्धिकरणक्षेत्रेषु अनेकेषु जलशुद्धिकरणसंस्थानेषु जलगुणवत्तानमूनपरीक्षणस्य परिणामाः घोषिताः तेषु षट्जलशुद्धिकरणसंस्थानानां जलनमूनानां मध्ये पीएफएएस-परीक्षणस्य परिणामाः प्राप्ताः, द्वौ च जलशुद्धिकरणसंस्थानानि जलस्य नमूनासु परफ्लूरोओक्टेन् सल्फोनेट् (PFOS) तथा परफ्लूरोहेक्सेन सल्फोनेट् (PFHxS) इत्येतयोः उच्चस्तरः आसीत् ।

समाचारानुसारं उपर्युक्तपदार्थानाम् सामग्री वर्तमान-ऑस्ट्रेलिया-देशस्य पेयजल-विनियमानाम् अतिक्रमणं न करोति, परन्तु अमेरिकन-मानकापेक्षया अधिका अस्ति सिड्नीजलं सिड्नीनगरस्य जलं सुरक्षितम् इति वदति। न्यू साउथ वेल्स राज्यस्य स्वास्थ्यविभागेन अपि उक्तं यत् सिड्नीनगरस्य जलं सुरक्षितम् अस्ति तथा च प्रासंगिकाः एजेन्सीः पेयजलस्य गुणवत्तायाः निरीक्षणं निरन्तरं करिष्यन्ति।

पीएफएएस-इत्यस्य अवनतिः कठिनः भवति, पर्यावरणे मानवशरीरे च सञ्चितः भवति । अध्ययनेन एतेषां रसायनानां संपर्कः कर्करोगेण, यकृत्-हृदययोः क्षतिः, शिशुषु बालकेषु च रोगप्रतिरोधकशक्तिः विकासश्च बाधितः इति च सम्बद्धम् अस्ति