समाचारं

मुख्यालयस्य संवाददातुः अवलोकनम्丨ब्लिन्केन् इत्यस्य मध्यपूर्वस्य नवमयात्रायाः कारणात् अमेरिकायाः ​​“मध्यस्थ” इति भूमिकायाः ​​विषये संशयः उत्पद्यते ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीविदेशसचिवः ब्लिन्केन् १९ दिनाङ्के इजरायल्-देशस्य भ्रमणस्य समाप्तिम् अकरोत्, सम्प्रति मिस्र-देशस्य भ्रमणं कुर्वन् अस्ति । गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य आरम्भात् ब्लिन्केन्-महोदयस्य मध्यपूर्वस्य नवमं भ्रमणम् अस्ति । इजरायलस्य कट्टरः मित्रपक्षः इति नाम्ना ब्लिन्केन् अस्मिन् समये मध्यपूर्वं गत्वा गाजादेशे युद्धविरामवार्तालापः "निर्णायकक्षणं" प्राप्तवान् इति घोषितवान् । किं वस्तुतः एतत् एवम् अस्ति ? वार्तायां किं निरुद्धम् अस्ति ? ब्लिन्केन् नवमवारं मध्यपूर्वस्य भ्रमणं करोति, मध्यस्थत्वेन अमेरिकादेशस्य भूमिका किमर्थं प्रश्नान् उत्थापयति? मुख्यस्थानकस्य पुरतः संवाददातृणा अधुना एव पुनः प्रेषितं अवलोकनप्रतिवेदनं पश्यामः ।

ब्लिङ्केन् इत्यस्य कथनमस्ति यत् इजरायल्-देशः अमेरिकी-युद्धविरामस्य नूतनं प्रस्तावम् अङ्गीकृतवान्

मुख्यालयस्य संवाददाता वाङ्ग यिनः - १९ तमे स्थानीयसमये इजरायल्-देशस्य भ्रमणं कुर्वन् अमेरिकी-विदेशसचिवः ब्लिन्केन् इजरायल्-राष्ट्रपतिः हर्जोग्, प्रधानमन्त्री नेतन्याहू, रक्षामन्त्री गलान्टे च सह मिलितवान् गहनवार्तायाः अनन्तरं अमेरिका-इजरायल-देशयोः पुनः युद्धविराम-सम्झौतेः सकारात्मकाः संकेताः प्रकाशिताः । यथा, नेतन्याहू ब्लिङ्केन् इत्यनेन सह समागमं "सकारात्मकं, सामञ्जस्यपूर्णे च वातावरणे" इति उक्तवान्, इजरायल्-देशेन गाजा-देशे युद्धविरामस्य, निरोधितानां मुक्तेः च नवीनतमः अमेरिकी-प्रस्तावः स्वीकृतः इति अपि दावान् अकरोत्, तथा च हमास-सङ्घः अपि तथैव प्रतिक्रियां कर्तुं आह्वानं कृतवान्

हमासः ब्लिङ्केन् इत्यस्य टिप्पणीं नूतनं अमेरिकी-कौशलम् इति कथयति

मुख्यालयस्य संवाददाता वाङ्ग यिनः - तस्य प्रतिक्रियारूपेण हमासस्य मीडियाकार्यालयेन तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितं यत् ब्लिङ्केन् इत्यस्य वचनं अमेरिकायाः ​​नूतनं युक्तिः अस्ति यत् हमास-इजरायल-योः जुलै-मासस्य द्वितीये दिने कृतं सम्झौतां परिहर्तुं शक्नोति। वक्तव्ये इदमपि उक्तं यत् इजरायलपक्षस्य लाभाय अयं नूतनः प्रस्तावः परिवर्तितः, ततः इजरायलपक्षः प्रस्तावस्य स्वीकारस्य घोषणां कृत्वा हमासस्य सहमतिम् प्रतीक्षते इति उक्तवान् यत् एषः अमेरिकादेशस्य दबावं दूरीकर्तुं प्रयत्नः अस्ति इजरायलपक्षतः तत् हमासस्य उपरि स्थापयति स्म वार्तायां अन्ततः असफलतायाः उत्तरदायित्वम्। वक्तव्ये एतदपि उक्तं यत् ब्लिन्केन् इत्यनेन यत् किमपि कृतं तत् इजरायल्-देशाय अधिकानि अवसरानि, वधं कर्तुं समयं च दत्तुं ।