समाचारं

"जेलेन्स्की इत्यनेन उक्तं यत् सः आक्रमणात् पूर्वं मित्रराष्ट्रान् न सूचितवान्" इति ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमाः : ज़ेलेन्स्की इत्यनेन उक्तं यत् सः मित्रराष्ट्रेभ्यः पूर्वमेव कुर्स्कक्षेत्रे आक्रमणस्य सूचनां न दत्तवान् यतः ते मन्यन्ते यत् एतत् अभियानं "अवास्तविकम्" इति।

अमेरिकी "Business Insider" इति जालपुटस्य, युक्रेनस्य "Kiev Insident" इत्यस्य अन्येषां च मीडियानां समाचारानाम् अनुसारं युक्रेनस्य राष्ट्रपतिः Zelensky १९ दिनाङ्के अवदत् यत् युक्रेनदेशः रूसस्य Kursk Oblast इत्यस्मिन् सैन्यकार्यक्रमस्य आरम्भस्य योजनां पूर्वमेव स्वमित्रराष्ट्रेभ्यः न प्रकटितवान् यतः... latter क्रियाः “अवास्तविकाः” इति मन्तव्याः ।

युक्रेनदेशस्य राष्ट्रपतिस्य जेलेन्स्की इत्यस्य सञ्चिकाचित्रम्

कीव-इण्डिपेण्डन्ट्-पत्रिकायाः ​​समाचारः अस्ति यत्, ज़ेलेन्स्की-पत्रिकायाः ​​१९ दिनाङ्के उक्तं यत्, “अमेव कतिपयेभ्यः मासेभ्यः पूर्वं यदि विश्वस्य बहवः जनाः श्रुतवन्तः यत् वयं रूस-देशस्य कुर्स्क-प्रदेशे यत् कार्यं भवति तत्सदृशं कार्याणि कर्तुं योजनां कुर्मः तर्हि ते तत् वदन्ति स्म was impossible., रूसस्य कठोरतमं रक्तरेखां लङ्घयिष्यति, अतः एव अस्माकं सज्जतायाः विषये कोऽपि पूर्वमेव न जानाति” इति ।

अमेरिकी "Business Insider" इति जालपुटे २० दिनाङ्के उक्तं यत् Zelensky १९ तमे दिनाङ्के अवदत् यत् मित्रराष्ट्राणि युक्रेनदेशस्य आक्रमणयोजनायाः विषये किमपि न जानन्ति यतोहि ते कार्यं "अवास्तविकं" इति पश्यन्ति। प्रतिवेदने ब्रिटिश-"अर्थशास्त्रज्ञस्य" उद्धृत्य उक्तं यत् न केवलं युक्रेन-देशस्य मित्रराष्ट्राणि कुर्स्क-क्षेत्रे युक्रेन-सेनायाः आक्रमण-योजनायाः विषये अनभिज्ञाः सन्ति, अपितु युक्रेन-देशस्य स्वस्य सैनिकाः अपि अन्तिमे निमेषे सूचिताः आसन्

प्रेससमयपर्यन्तं अमेरिकादेशः अन्ये च पाश्चात्त्यदेशाः रूसदेशश्च अद्यापि ज़ेलेन्स्की इत्यस्य उपरिष्टाद् टिप्पण्याः प्रतिक्रियां न दृष्टवन्तः ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं युक्रेनदेशस्य सेना अस्मिन् मासे ६ दिनाङ्के रूसस्य कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसस्य दक्षिणसीमायां स्थितिविषये सभां कृतवान् तदा सः अवदत् यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलायाः कृते रूसः दृढतया प्रतिक्रियां दास्यति इति।

स्रोत |