समाचारं

कोरिया-माध्यमाः : ४ वर्षाणाम् अनन्तरं दक्षिणकोरियादेशः सियोल-देशस्य योङ्गसान्-नगरे “अमेरिका-सैन्य-आधार-बस-भ्रमणं” पुनः आरभते

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] चतुर्वर्षेभ्यः परं सियोलनगरस्य योङ्गसान् अमेरिकीसेनास्थानके बसयात्राः पुनः आरभ्यन्ते ये कोविड्-१९ महामारीकारणात् स्थगिताः आसन्। दक्षिणकोरियादेशस्य "दैनिकव्यापार" इति पत्रिकायाः ​​१९ दिनाङ्के ज्ञापितस्य अनुसारं भू, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्रालयेन सोमवासरे उक्तं यत् आगामिमासस्य १२ दिनाङ्कात् सामान्यजनानाम् कृते योङ्गसान-अमेरिका-सैन्यकेन्द्रस्य बस-भ्रमणं पुनः आरभ्यते इति।

समाचारानुसारं 2019 तमे वर्षे प्रारम्भः अभवत्, 2020 तमे वर्षे च कोविड्-महामारी-कारणात् एतत् आयोजनं कुलम् 41 वारं आयोजितम्। एकस्मिन् समये १२,७५९ जनाः २,६४८ स्थानानां कृते आवेदनं कृतवन्तः । प्रतिवेदनानुसारं १९०४ तमे वर्षे जापानीसेनायाः सैन्यस्थलरूपेण योङ्गसान्-अड्डस्य बलात् आग्रहः कृतः ततः परं जापानी-अमेरिकन-आदि-विदेशीयसैनिकानाम् स्थापनकारणात् सामान्यकोरिया-जनानाम् कृते दुर्गमः अभवत् यदि भवान् अस्मिन् दर्शनीयक्रियायां भागं गृह्णाति तर्हि आधारे प्राकृतिकदृश्यानां आनन्दं लब्धुं शक्नोति, ऐतिहासिकसांस्कृतिकस्थलानि इत्यादीनि भ्रमितुं शक्नोति, प्रमुखस्थानेषु बसयानात् अवतरित्वा व्यावसायिकभाष्यकारानाम् व्याख्यानं श्रोतुं शक्नोति दक्षिणकोरियादेशस्य Nueces News Agency इत्यनेन उक्तं यत् एषा क्रियाकलापः न केवलं Yongsan Base इत्यस्य मुख्यभवने स्थितस्य पूर्वदक्षिणकोरिया-अमेरिका-संयुक्त-सेना-कमाण्ड-इत्यादीनां बहूनां सैन्य-सुविधानां इतिहासं ज्ञातुं शक्नोति, अपितु अमेरिका-देशस्य वास्तविक-जीवन-स्थितिं अपि अवगन्तुं शक्नोति | सैन्यं तस्मिन् समये ।

समाचारानुसारं मासे एकवारं दर्शनीयस्थलानां कार्याणि भविष्यति आगामिमासस्य १२ दिनाङ्के प्रातः १० वादने आरभ्य अधिकतमं ३५ जनाः एकस्मिन् भागं ग्रहीतुं शक्नुवन्ति गतिविधि। तदनन्तरं दक्षिणकोरियादेशस्य भूमि, आधारभूतसंरचना, परिवहनं, पर्यटनमन्त्रालयः अमेरिकीसैन्येन सह वार्तालापं करिष्यति यत् जनसहभागितायाः, रुचिस्य च आधारेण क्रियाकलापानाम् संख्यां वर्धयिष्यति। (हान वेन्) २.