समाचारं

विद्युत्चोरीकारणात् क्रिप्टोमुद्रायाः “खननम्” प्रचलति, मलेशियादेशे च महती हानिः भवति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] मलेशियादेशस्य "Sin Chew Daily" इत्यस्य १८ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं मलेशियादेशे अन्तिमेषु वर्षेषु अवैधविद्युत्चोरी, क्रिप्टोमुद्राखननक्रियाकलापाः च प्रचलिताः सन्ति, येन मलेशियादेशस्य महती हानिः अभवत्

आँकडा दर्शयति यत् २०१८ तः अस्मिन् वर्षे जूनमासपर्यन्तं मलेशियादेशस्य राष्ट्रियऊर्जानिगमेन विद्युत्चोरीयाः, क्रिप्टोमुद्राखननक्रियाकलापस्य च कुलम् प्रायः ११,६०० प्रतिवेदनानि प्राप्तानि, यत्र तत्र सम्मिलितस्य राशिः ३.७ अरब रिंगिट् (प्रायः ६ अरब युआन्) यावत् अभवत् कम्पनी रिपोर्टिंग् हॉटलाइन् घोषितवती, जनसमूहं च सम्बद्धानां अवैधकार्याणां सक्रियरूपेण रिपोर्ट् कर्तुं आह्वयत्। ब्लॉकचेन् वित्तीयक्षेत्रे वार्तानां विषये केन्द्रितः द डिफिएण्ट् इति वृत्तपत्रे गतमासे ज्ञापितं यत् मलेशियादेशस्य अधिकारिणः न्यूनातिन्यूनं २०१९ तः क्रिप्टोमुद्राखननक्रियाकलापानाम् उपरि दमनं कृतवन्तः। चेतावनीप्रभावं सुदृढं कर्तुं २०२१ तमस्य वर्षस्य जुलैमासे अधिकारिणः "मुद्राखननार्थं" प्रयुक्तानि १,००० तः अधिकानि "खननयन्त्राणि" सार्वजनिकरूपेण मर्दयितुं मार्ग-रोलिंग-यन्त्राणि प्रेषितवन्तः

प्रौद्योगिकीसमाचारजालस्थले Gadgets360 इत्यनेन उक्तं यत् मलेशियादेशे क्रिप्टोमुद्रायाः उपयोगः भुगतानसाधनरूपेण कर्तुं न शक्यते, परन्तु तस्य कानूनीरूपेण व्यापारः कर्तुं शक्यते सम्बन्धितव्यवहाराः प्रतिभूतिव्यवहारस्य सदृशाः इति मन्यन्ते, अतः करस्य आवश्यकता भवति। परन्तु व्यवहारे क्रिप्टोमुद्राव्यवहारस्य करचोरी अतीव गम्भीरा अस्ति ।

अस्मिन् वर्षे मध्यभागे मलेशिया-सर्वकारेण क्रिप्टोमुद्रा-व्यवहारस्य कर-चोरी-निवारणाय विशेष-कार्यक्रमः आरब्धः । मा-सर्वकारेण दर्शितं यत् करप्रवर्तनं सुदृढं कृत्वा क्रिप्टोमुद्राव्यवहारस्य प्रभावीरूपेण अनुसरणं कर्तुं शक्यते येन क्रिप्टोमुद्रायाः उपयोगः अवैधकार्याणां कृते न भवति। Statista data statistics website इत्यत्र उक्तं यत् मलेशिया-देशस्य क्रिप्टोमुद्रा-विपण्यस्य आकारः अस्य वर्षस्य अन्ते ३० कोटि-अमेरिकीय-डॉलर्-अधिकं यावत् भवितुं शक्नोति, सम्प्रति च प्रायः ३० लक्षं मलेशिया-देशवासिनां क्रिप्टोमुद्रा-क्षेत्रे सक्रियः अस्ति (झेन् क्षियाङ्ग) २.