समाचारं

देशे एकमात्रं स्पर्धा यत्र पुरुषाः भागं न गृह्णन्ति तत् अत्र अस्ति! २०२४ तमस्य वर्षस्य चीन (गुआङ्गयुआन्) पुत्रीदिवसस्य अन्तर्राष्ट्रीयफीनिक्सनौकादौडः अगस्तमासस्य ३१ दिनाङ्के भविष्यति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Sichuan News Network - प्रथम पृष्ठ समाचार संवाददाता झांग यु
२० अगस्त दिनाङ्के गुआङ्गयुआन् नगरीयक्रीडाब्यूरोतः संवाददातृभिः ज्ञातं यत् २०२४ तमस्य वर्षस्य चीन (गुआङ्गयुआन्) कन्यादिवसस्य अन्तर्राष्ट्रीयफीनिक्सनौकादौडः अगस्तमासस्य ३१ दिनाङ्कात् सितम्बर् १ दिनाङ्कपर्यन्तं भविष्यति। अधिकांशजनानां मनसि प्रतिवर्षं ड्रैगनबोट् महोत्सवात् वर्षस्य अन्त्यपर्यन्तं देशे सर्वत्र नद्यः, नद्यः च ड्रैगनबोट्-दौडः भवति तथापि फीनिक्स-नौकादौडस्य आयोजने यत्र प्रतियोगिनः कन्याः (महिलाः) भवितुमर्हन्ति प्रतियोगिनः), केवलं गुआंगयुआन्, सिचुआन्।
फीनिक्स-नौकादौडस्य इतिहासः दीर्घः अस्ति
सम्राज्ञी वु जेटियन इत्यस्याः कारणेन एषः उत्सवः जातः । गुआंगयुआन् चीनीय-इतिहासस्य एकमात्रस्य महिला-सम्राट्-महोदयस्य जन्मस्थानम् अस्ति तथा च उत्कृष्टा महिलाराजनेत्री अस्ति मासः ताङ्गवंशस्य मध्यकालात् अन्ते च तृतीयः "नदीवक्रयोः तरणं कुर्वतीः महिलाः" इति लोकप्रथा सहस्रवर्षेभ्यः प्रचलति १९८८ तमे वर्षात् गुआङ्गयुआन् नगरपालिकाजनसर्वकारेण प्रतिवर्षं सितम्बर्-मासस्य प्रथमदिनं "बालिकानां दिवसम्" इति निर्दिष्टम् ।
"नदी-खातेषु तरन्तः महिलाः" तः "फीनिक्स-नौकासु दौडं कुर्वन्तः पुत्राः" यावत्, रङ्गिणी-नौकासु प्रतिध्वनि-गीतात् आरभ्य जल-सांस्कृतिक-प्रदर्शनपर्यन्तं, पारम्परिक-लोक-क्रियाकलापात् आरभ्य आर्थिक-व्यापार-प्रदर्शनैः सह सहकार्यं, सांस्कृतिक-आदान-प्रदान-क्रियाकलापं च, गुआङ्गयुआन्-पुत्र्याः धारण-स्वरूपेण सह ' महोत्सवः सांस्कृतिक-अर्थानां निरन्तर-समृद्धि-गहन-व्याख्यानेन सह फीनिक्स-नौका-दौडः अधिक-समकालीन-महत्त्वेन सम्पन्नः अस्ति तथा च निश्चित-अन्तर्राष्ट्रीय-प्रभावेन सह क्रीडा-सांस्कृतिक-आदान-प्रदान-कार्यक्रमः अभवत् देशे महिलालक्षणयुक्ता एकमात्रा फीनिक्स-नौदौडः इति नाम्ना राज्यक्रीडासामान्यप्रशासनेन २०१३ तमे वर्षे गुआङ्गयुआन्-पुत्रीदिवसस्य फीनिक्स-नौकादौडस्य कृते "चीनक्रीडा अमूर्तसांस्कृतिकविरासतां संरक्षणं प्रचारं च परियोजना" इति पुरस्कारः दत्तः
स्पर्धा अधिका अन्तर्राष्ट्रीया भवति
१९९९ तमे वर्षे राज्यक्रीडासामान्यप्रशासनस्य अनुमोदनेन गुआङ्गयुआन्-नगरे प्रथमा राष्ट्रिय-फीनिक्स-नौकाआमन्त्रण-प्रतियोगिता अभवत्, यत्र हाङ्गकाङ्ग-मकाऊ, गुआङ्गडोङ्ग-आदिस्थानानां दलाः प्रतियोगितायां भागं गृहीतवन्तः प्रथमस्य राष्ट्रिय-फीनिक्स-नौका-आमन्त्रण-प्रतियोगितायाः आयोजनेन एतत् चिह्नितं यत् गुआङ्गयुआन्-फीनिक्स-नौका-कार्यक्रमः एकस्मात् प्रदेशात् सम्पूर्णे देशे प्रचारितः अस्ति तथा च बृहत्तर-परिमाणे महिलानां जलक्रीडा-कार्यक्रमः अभवत् २००५ तमे वर्षे अमेरिका-ब्रिटेन-आदिदेशेभ्यः चेङ्गडु-नगरे अध्ययनं कुर्वतीः महिला-महाविद्यालयस्य छात्राः स्पर्धां कर्तुं विदेशीय-मित्रदलस्य निर्माणार्थं आमन्त्रिताः आसन् । गुआङ्गयुआन् महिलामहोत्सवः तस्य विशेषः कार्यक्रमः च - महिलानां फीनिक्सनौकादौडः ततः परं राष्ट्रव्यापीरूपेण विश्वे च गता!
२०२४ तमस्य वर्षस्य चीन (गुआंगयुआन्) कन्यादिवसस्य अन्तर्राष्ट्रीयफीनिक्सनौकादौडः, या अगस्तमासस्य ३१ दिनाङ्कात् सितम्बरमासस्य प्रथमदिनपर्यन्तं भविष्यति, तत्र अधिकानि स्पष्टानि अन्तर्राष्ट्रीयविशेषतानि सन्ति: पाकिस्तानस्य, बेलारूसस्य अन्यदेशानां च ३ उच्चस्तरीयाः अन्तर्राष्ट्रीयफीनिक्सनौकादलाः, चीन, मकाऊ, चीन तथा ६ घरेलुप्रान्तेभ्यः महिलानां फीनिक्सनौकादलानि गन्तुं सज्जाः सन्ति; यदा युद्धदुन्दुभिस्तडति तदा तेषां गतिः वेणुभङ्ग इव भवति ।
ऑनलाइन तथा ऑफलाइन कार्निवल
एकः कन्या जिआलिंग्-नद्याः तरङ्गं छिनत्ति, अन्तर्जाल-माध्यमेषु सर्वे तया सह संवादं कुर्वन्ति । २०२४ तमे वर्षे चीन (गुआंगयुआन्) पुत्रीदिवसस्य अन्तर्राष्ट्रीयफीनिक्सनौकादौडस्य समर्थनार्थं तथा च सम्पूर्णजनानाम् आनन्ददायकं कार्निवलं साझां कर्तुं प्रेरयितुं "नवस्वर्गेषु फीनिक्स नृत्यं करोति तथा च नौका चतुर्सागरान् संयोजयति" इति इलेक्ट्रॉनिकफीनिक्सनौकाचुनौत्यं प्रारभ्यते अस्मिन् वर्षे प्रथमवारं इलेक्ट्रॉनिक फीनिक्स नौकाचुनौत्यं अगस्तमासस्य २८ दिनाङ्के भविष्यति। Go Online" इति महिलादिवसस्य फीनिक्सनौकादौडस्य कृते पूर्वमेव उष्णतां प्राप्तुं। इलेक्ट्रॉनिक फीनिक्स बोट चैलेन्ज फीनिक्स बोट "ट्रैक" इत्येतत् गुआङ्गयुआन् इत्यस्य विशेषताभिः आकर्षणैः, इतिहासैः संस्कृतिभिः च अन्यैः तत्त्वैः सह एकीकृत्य, बाधाभ्यः परिहारं कृत्वा, दर्शनीयस्थलेभ्यः गत्वा स्पर्धां सम्पन्नं करोति इलेक्ट्रॉनिक फीनिक्स बोट चैलेन्ज वर्षभरि चलति, यत्र त्रयः प्रकाराः पुरस्काराः सन्ति: साप्ताहिकप्रतियोगिता, मासिकप्रतियोगिता, वार्षिकप्रतियोगिता च अधिकतमं वार्षिकप्रतियोगितायाः पुरस्कारं १०,००० युआन् नकदपुरस्कारः, दर्शनीयस्थानटिकटं च भवति तस्मिन् एव काले अस्मिन् महिलादिवसस्य फीनिक्स-नौका-दौडस्य समये “सर्वश्रेष्ठ-लोकप्रिय-फीनिक्स-नौका-दलस्य” चयन-कार्यक्रमः भविष्यति । प्रतिभागिनः स्वस्य प्रियं "स्थानीय फीनिक्स नौकादलम्" मतदानार्थं "पुल-अप सहायक" लघु कार्यक्रमे प्रविशन्ति।
"कार्यक्रमेण सह यात्रा" तथा "सौन्दर्यस्य मुकुटं स्थापयितुं गुआङ्गयुआन्, शु रोड् आगच्छन्तु।" २०२४ तमे वर्षे चीन (गुआङ्गयुआन्) महिलादिवसस्य अन्तर्राष्ट्रीयफीनिक्सनौकादौडः अत्र अस्ति!
प्रतिवेदन/प्रतिक्रिया