समाचारं

बार्सिलोना आगच्छति! अन्तर्राष्ट्रीयबास्केटबॉल-शिखरसम्मेलनं आरभ्यते, प्रवृत्ति-वार्ता च भवन्तं क्रीडां लाइव्-रूपेण द्रष्टुं आह्वयति ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता काओ लिन्बो

ओलम्पिकक्रीडायाः अनन्तरं मासे अद्यापि हाङ्गझौ-नगरस्य आयोजनानि उष्णानि सन्ति

चीनदेशे स्पेनदेशस्य दूतावासः वरिष्ठाधिकारिणः भ्रमणार्थं प्रेषयिष्यति इति कथ्यते, यूरोपीयबास्केटबॉलसङ्घस्य अध्यक्षः एशियाईबास्केटबॉलसङ्घस्य महासचिवः च अपि आयोजनस्य अतिथिरूपेण क्रीडायां उपस्थिताः भविष्यन्ति।

अस्य आयोजनस्य एकं बृहत्तमं मुख्यविषयं यूरोपीयबास्केटबॉलशक्तिशाली बार्सिलोनाबास्केटबॉलक्लबस्य सहभागिता अस्ति । यथा वयं सर्वे जानीमः, बार्सिलोना-नगरं न केवलं फुटबॉल-जगति आख्यायिका अस्ति, अपितु तस्य बास्केटबॉल-दलस्य अपि उच्च-प्रतिष्ठा अस्ति । एफसी बार्सिलोना अस्मिन् समये भागं ग्रहीतुं स्वस्य सर्वान् मुख्यान् खिलाडयः आनयिष्यति, तथा च क्लबस्य अध्यक्षः स्वयमेव चीनदेशं प्रति दलेन सह गमिष्यति अस्याः स्पर्धायाः ध्यानं।

ला लिगा-क्लबस्य गिरोना-बास्केटबॉल-क्लबः अपि अस्मिन् कार्यक्रमे भागं गृह्णीयात् । गसोल्-गसोल्-योः संयुक्तरूपेण निवेशितं, संचालितं च दलं इति नाम्ना गिरोना-बास्केटबॉल-क्लबस्य चीनीय-प्रशंसकानां हृदयेषु अपि विशेषं स्थानं वर्तते । गासोल्-चीनयोः गहनमैत्री स्पेन-चीनयोः बास्केटबॉल-आदान-प्रदानस्य कृते सुन्दरं अध्यायं लिखिष्यति |

तदतिरिक्तं द्वौ सीबीए-दलौ——झेजियांग गुआंगशाबास्केटबॉलगदा चबीजिंग शौगाङ्ग बास्केटबॉल क्लबस्य योजनेन अपि एतत् आयोजनं अधिकं रोचकं भवति ते न केवलं चीनीयबास्केटबॉलस्य वर्तमानस्य उच्चतमस्तरस्य प्रतिनिधित्वं कुर्वन्ति, अपितु चीनीयप्रशंसकानां विशालसङ्ख्यायाः आशाः स्वप्नानि च वहन्ति।

कतिपयदिनानि पूर्वं राज्यक्रीडासामान्यप्रशासनस्य आधिकारिकजालस्थले अपि "हाङ्गझौ अन्तर्राष्ट्रीयबास्केटबॉलशिखरसम्मेलनस्य आतिथ्यं करिष्यति" इति लेखः प्रकाशितः, यस्मिन् व्यापकं ध्यानं आकर्षितम्

अगस्तमासस्य १४ दिनाङ्कात् आरभ्य विश्वे युगपत् प्रतियोगितायाः टिकटं उद्घाटितम् अस्ति टिकटक्रयणविवरणार्थं कृपया Damai.com इत्यत्र ध्यानं दत्तव्यम्।

अतिरिक्ते,चाओ न्यूज इत्यनेन इवेण्ट् आयोजकेन सह मिलित्वा सर्वेषां कृते सुपर हेवी लाभः प्राप्तः, दैनिकप्रतियोगितानां टिकटं दत्तम्।

भागग्रहणस्य मार्गः अपि अतीव सरलः अस्ति: अस्य लेखस्य टिप्पणीक्षेत्रे स्वस्य "लघुनिबन्धं" त्यक्त्वा अस्मिन् समये भागं गृह्णन्तः झेजिआङ्ग गुआङ्गशा पुरुषबास्केटबॉलदलस्य वा अन्येषां दलानाम् विषये, अथवा अस्याः प्रतियोगितायाः विषये स्वविचारस्य विषये चर्चां कुर्वन्तु। २५ अगस्तदिनाङ्के १२:०० वादनपर्यन्तं सम्पादकः भाग्यशालिनां पाठकानां चयनं तेषां सन्देशानां आधारेण करिष्यति तथा च चाओ न्यूजसदस्यत्वेन पञ्जीकरणं कुर्वन् पाठकैः त्यक्तसम्पर्कसूचनायाः आधारेण अनुवर्तनविषयान् सूचयिष्यति।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया