समाचारं

iPhone 16 तथा 16 Pro विपणनपृष्ठानि लीक् अभवन्, यत्र उपकरणस्य स्टाइलिंग्, विस्तृतविन्याससूचना च प्रकाशिता

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

iPhone 16 इत्यस्य प्रचारचित्रस्य श्रृङ्खला लीक् अभवत्, एप्पल् इत्यस्य २०२४ तमस्य वर्षस्य प्रमुखस्य स्मार्टफोनस्य व्याप्तिम् अपहृत्य। यथा यथा वयं एप्पल्-संस्थायाः सेप्टेम्बर-मासस्य आयोजनस्य समीपं गच्छामः तथा तथा विपणनसामग्रीणां लीक्स् अपि अफवाः भवितुं आरब्धाः सन्ति । X इत्यस्य एकस्मिन् पोस्ट् इत्यस्मिन् एकः लीकरः दावान् अकरोत् यत् एतत् पूर्वमेव iPhone 16 श्रृङ्खलायाः सह भवति।

शनिवासरे लखविन्दरसिंहेन प्रकाशितानां चतुर्णां चित्राणां मध्ये एकं चीनदेशं लक्ष्यं कृत्वा विपणनसामग्री इति दृश्यते, दृश्यमानस्य एकस्य पोस्टरस्य आधारेण।


प्रथमं चित्रं iPhone 16 इत्यस्य संक्षिप्तं spec sheet अस्ति, यत्र लम्बवत् व्यवस्थिताः कॅमेराः दर्शिताः सन्ति । समाचारानुसारं यन्त्रं ६.१ इञ्च् प्रदर्शनं, एल्युमिनियममिश्रधातुः, काचशरीरं च, पार्श्वे परिचालनबटनं च सुसज्जितम् अस्ति, अपि च ५,९९९ युआन् मूल्यं भवति एप्पल् विजन प्रो इत्यस्य कृते विडियो गृहीतुं शक्नोति इति ४८ मेगापिक्सेल-कॅमेरा अपि अस्ति, तथैव ए१८ चिप्, यूएसबी-सी-संपर्कः च अस्ति इति कथ्यते ।


iPhone 16 Pro इत्यस्य पृष्ठभागं दर्शयति अन्यत् चित्रं तस्य अति-विस्तृत-कोण-कॅमेरे निर्मितं 48-मेगापिक्सेल-रिजोल्यूशन-संवेदकं प्रकाशयति । तदतिरिक्तं क्वाड् प्रिज्म लेन्स लेआउट्, कम्प्यूटेशनल् फोटोग्राफी इत्यस्मिन् A18 Pro चिप् इत्यस्य क्षमतायाः अपि उल्लेखः कृतः ।

अन्ययोः चित्रयोः iPhone 16 Pro तथा iPhone 16 इत्येतयोः संयोजनं विविधवर्णेषु दृश्यते ।



अस्मिन् समये लीक् कृता सूचना एप्पल्-संस्थायाः ऑनलाइन-विपणन-सामग्रीणां विशिष्टा इति दृश्यते, परन्तु तस्य प्रामाणिकतायाः गारण्टी नास्ति । एप्पल्-कम्पनी अद्यापि नूतनानां मॉडल्-प्रदर्शनार्थं सप्ताहान् दूरम् अस्ति, तथा च कम्पनी आईफोन् इत्यादीनां हार्डवेयर-गोपनीयतां अतीव गम्भीरतापूर्वकं गृह्णाति ।

यद्यपि उल्लिखितानां बहवः स्पेसिफिकेशन्स् विश्वसनीयाः प्रतीयन्ते, पूर्वं अफवासु अपि प्रकटिताः, तथापि एतानि चित्राणि वास्तविकं वस्तु इति न भवति । यः कोऽपि पूर्वप्रतिवेदनात् केचन iPhone रेण्डर् आकर्षयितुं शक्नोति सः स्वकीयाः विपणनसामग्रीः निर्माय वास्तविकरूपेण पारयितुं शक्नोति।

तदतिरिक्तं एप्पल्-उत्पादानाम् विषये लीकर्-जनानाम् वास्तविकरूपेण सटीकः अभिलेखः नास्ति । यदि इतिहासः स्यात् तर्हि बिम्बस्य अधिकं उत्पत्तिः स्यात् । यथासर्वदा, यावत् एप्पल् आधिकारिकतया नूतनं उत्पादं न प्रक्षेपयति तावत् अफवाः वा लीक् कृताः सूचनाः सत्याः इति गारण्टी नास्ति।