समाचारं

युवानः "नव चीनी" सौन्दर्यशास्त्रस्य प्रेम्णि किमर्थं पतन्ति (Newspeak)

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायां १८ वर्षीयः फ्रीस्टाइल् बीएमएक्स-क्रीडकः डेङ्ग यावेन् पूर्वस्य सौन्दर्यं विश्वं दर्शयितुं स्वर्णपदकं धारयति स्म चीन-अन्तर्राष्ट्रीय-फैशन-सप्ताहः, शङ्घाई-फैशन-सप्ताहः इत्यादिषु व्यावसायिक-मञ्चेषु तत्त्वानि प्रादुर्भूताः, ये बहुधा ध्यानं आकर्षयन्ति स्म । अन्तिमेषु वर्षेषु पारम्परिकचीनीवस्त्रैः प्रतिनिधित्वं कृतं "नवीनचीनी" सौन्दर्यशास्त्रं विशेषतः युवानां पीढीनां मध्ये सर्वान् क्रोधं जातम्।

चीनीसभ्यतायाः इतिहासे वस्त्रं न केवलं भौतिकसभ्यतायाः महत्त्वपूर्णः भागः, अपितु सामाजिकसंस्कृतेः एकाग्रव्यञ्जना अपि अस्ति । चीनस्य वस्त्रव्यवस्था झोउ-वंशे प्रारम्भिकरूपं गृहीतवती, तथा च हान-वंशात् आरभ्य "संस्कार-सङ्गीत-संस्कृतेः" मूर्तरूपरूपेण परिवर्तनं विकासं च निरन्तरं कुर्वती अस्ति चीनस्य पूर्ववंशानां वेषभूषेषु मनुष्यस्य प्रकृतेः च एकतायाः मानवतावादी अवधारणाः सन्ति तथा च ते भिन्न-भिन्न-ऐतिहासिक-कालस्य सामाजिकजीवनस्य प्रतिबिम्बम् अपि सन्ति किन्-हान-वंशस्य सरलतायाः सरलतायाः च आरभ्य ताङ्ग-वंशस्य विलासितायाः लालित्यस्य च यावत्, सोङ्ग-वंशस्य लालित्यस्य लालित्यस्य च यावत् किङ्ग्-वंशस्य जटिल-सौन्दर्यस्य यावत्, एकस्याः सारगर्भित-चीनी-वस्त्र-संस्कृती-व्यवस्थायाः निर्माणं कृतम् अस्ति, प्रत्येकं स्वसौन्दर्येन सह, परितः बहवः देशाः विकीर्णाः प्रभाविताः च अभवन् ।

मम देशस्य अर्थव्यवस्थायाः समाजस्य च विकासेन सह युवानां पीढीनां सांस्कृतिकविश्वासः अधिकाधिकं प्रबलः अभवत् । ते सक्रियरूपेण "नवीन चीनी" सौन्दर्यशास्त्रं आलिंगयन्ति तथा च विभिन्नेषु ऑनलाइन-अफलाइन-परिदृश्येषु सांस्कृतिकपरिचयं सांस्कृतिकचेतनां च परस्परं प्रसारयन्ति। आँकडानुसारं "नवीन चीनीशैलीपरिधानम्" इति विषयः लघुविडियोमञ्चे १० अरबवारं अधिकं वादितः अस्ति ।

१९९० तमे दशके जन्म प्राप्यमाणाः बालिकाः "कठोर-रोमान्स्" इत्यस्य कल्पनां दर्शयितुं चीनीय-एरोस्पेस्-विषयकं हान्फू-इत्येतत् डिजाइनं कृतवन्तः, व्यावसायिक-निर्मातारः अश्व-मुख-स्कर्ट्-मध्ये जिपर-इत्येतत् योजितवन्तः, येन पारम्परिक-वस्त्राणि आधुनिक-जीवने अधिकतया एकीकृतानि भवितुम् अर्हन्ति स्म... गहन-सांस्कृतिक-सहितं पारम्परिक-वस्त्रम् connotations, जेनरेशन जेड् इत्यस्य नवीनतायाः निर्माणस्य च माध्यमेन इदं अधिकं चकाचौंधं जनयति, विश्वस्य अधिकाधिकं ध्यानं च आकर्षितवान्। एकदा मया यूरोपीय-डिजाइन-संस्थाने हानफु-विषयकं व्याख्यानं कृतम् आसीत् पारम्परिकवेषधारिणः चीनीय-छात्राः प्रेक्षकाणां केन्द्रबिन्दुः अभवन्, येन यूरोपीय-छात्राणां जिज्ञासा, रुचिः च उत्पन्ना

"नवीनचीनीशैली" सौन्दर्यशास्त्रस्य ध्यानं, अवगमनं च क्रमेण बहिः अन्तः, सामग्रीनां, विवरणानां, इतिहासस्य च गहन अन्वेषणं प्रति गच्छति शैल्याः दृष्ट्या डिजाइनरः न केवलं चीनीयसौन्दर्यशास्त्रस्य सामान्यतां धारयितुं ध्यानं ददाति, अपितु पारम्परिकसौन्दर्यशास्त्रस्य समकालीनप्रस्तुतिं प्रति अपि ध्यानं ददाति, यत् "चीन"देशे मूलभूतं "नवीन" स्टाइलिंग् अन्वेषयति। डिजाइनरः न केवलं पारम्परिकचीनीशैल्याः सन्दर्भं परिवर्तनं च प्रति ध्यानं ददाति, अपितु अन्तर्राष्ट्रीयप्रवृत्तिभिः सह स्टैण्ड-अप-कालर, तिर्यक्-लैपल्, आस्तीन-वस्त्र-बटनम् इत्यादीनां स्थानीय-आकृतीनां संयोजनं परिवर्तनं च प्रति ध्यानं ददाति, तथा च कुशलतया उपयोगं करोति राष्ट्रीयवेषस्य विशेषतातत्त्वानि सामग्रीनां, वर्णानाम्, प्रतिमानानाञ्च दृष्ट्या न केवलं सोङ्गब्रोकेड्, क्षियाङ्गयुन् सूत इत्यादीनां पारम्परिकशैल्याः उपयोगः भवति रेशमप्रकाराः चीनीयलक्षणयुक्तप्रतिमानानाम् अपि उपयोगं कुर्वन्ति, येन पारम्परिकसौन्दर्यं राष्ट्रियशैल्यां नूतना प्रवृत्तिः भवति

चीनीसंस्कृतिः राष्ट्रियः वैश्विकः च अस्ति । वयं जेनरेशन जेड् इत्यस्य नवीनतायां निर्माणे च गहनसांस्कृतिकविरासतां प्रफुल्लितानां पारम्परिकवेषभूषाणां प्रतीक्षां कुर्मः, तथा च विश्वाय अधिकानि रोमाञ्चकारीणि चीनीयकथाः कथयन्ति।

पुनर्मुद्रितम्: "जनदैनिकम्" (पृष्ठं १०, अगस्त १६, २०२४) लेखकः डोङ्गहुआ विश्वविद्यालये प्राध्यापकः चीनफैशन डिजाइनर्स् एसोसिएशन् इत्यस्य उपाध्यक्षः च अस्ति
बियान ज़ियांगयांग
प्रतिवेदन/प्रतिक्रिया