समाचारं

रूसीसेना : त्रयाणां सैनिकसमूहानां निर्माणम्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य रक्षामन्त्रालयः : बेल्गोरोड् सहितं त्रयः सैन्यसमूहाः निर्मिताः सन्ति
रूसस्य रक्षामन्त्रालयेन २० तमे स्थानीयसमये उक्तं यत् बेल्गोरोड्, ब्रायन्स्क्, कुर्स्क् इत्यत्र त्रयः बलसमूहाः निर्मिताः सन्ति।
रूसस्य रक्षामन्त्री बेलोसोवः २० दिनाङ्के सीमाक्षेत्रेषु सैन्यसुरक्षाविषयेषु समन्वयसमितेः बैठकं कृतवान्। बेलोसोव् इत्यनेन उक्तं यत् कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् इत्येतयोः स्थानीयप्रशासकैः त्रयेषु स्थानेषु रूसीसेनासमूहानां सेनापतयः रूसी रक्षामन्त्रालयस्य नेतारः च सर्वमौसमस्य प्रत्यक्षसम्पर्कः स्थापितः।
बेलोसोव् इत्यनेन सभायां घोषितं यत् रूसीसेना बेल्गोरोड्, कुर्स्क्, ब्रायन्स्क् इत्यादीनां सैनिकसमूहानां स्थापनां कृतवती अस्ति, एतेषां सैनिकानाम् उत्तरदायित्वं "ड्रोन्-इत्यनेन अन्यैः आक्रमणपद्धतिभिः च आक्रमणात्, क्षेत्रस्य च रक्षणं भविष्यति तथापि सः यूनिट्-सेनापतयः नामाङ्कितवान् .
तदतिरिक्तं बेलोसोव् इत्यनेन रूसस्य उपरक्षामन्त्री येवकुरोवः समन्वयसमितेः उपाध्यक्षत्वेन अपि घोषितः । बेलोसोव् इत्यनेन रूसी रक्षामन्त्रालयस्य उपमन्त्रिणां उत्तरदायीकर्मचारिणां च विशिष्टदायित्वस्य परिचयः कृतः तथा च उपर्युक्तानां अधिकारिणां प्रत्येकेन क्षेत्रेण सह कदापि प्रत्यक्षतया संवादः करणीयः, कस्यापि विषयस्य अवहेलना न करणीयम् इति अपेक्षितम्। बेलोसोव् इत्यनेन उक्तं यत् रूसी रक्षानियन्त्रणकेन्द्रेण विभिन्नक्षेत्रेभ्यः समस्यानां संग्रहणं, विश्लेषणं, अग्रे प्रेषणं च, समस्यानां समाधानस्य निरीक्षणं च कर्तुं उत्तरदायी विशेषकार्यसमूहः स्थापितः।
स्रोत |.CCTV News Client
प्रतिवेदन/प्रतिक्रिया