समाचारं

६५ वर्षीयस्य नी पिंग इत्यस्य दुर्घटना अभवत्! "सोपानं पतित्वा द्वौ मीटर् अधिकं पतितः।"

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मेमासे बीजिंगनगरे महाविद्यालयस्य छात्रचलच्चित्रमहोत्सवे नी पिङ्ग्, ताओ युलिंग् च भागं गृहीतवन्तौ । द्वयोः भाग्यस्य विषये वदन् अस्माभिः १९८८ तमे वर्षे "स्नो सिटी" इति टीवी-मालायां पुनः गन्तव्यम्, यस्मिन् ताओ युलिंग् नी पिंग इत्यस्य मातुः भूमिकां निर्वहति स्म ।

तस्य तु प्रादुर्भावात् ।नी पिंग इत्यनेन आगामिषु मासत्रयेषु किमपि अपडेट् अपडेट् न कृतम् अप्रत्याशितरूपेण गृहे दुर्घटनायाः कारणात् एव अभवत् ।

अधुना एव नी पिंगः तस्याः उत्तमभगिनी च कै मिंगः एकत्र आन्तरिकमङ्गोलियादेशे दृश्यमानौ आस्ताम्, भिडियोमध्ये द्वौ जनाः गहरे बैंगनीवर्णीयदीर्घास्तौ, गहरे भूरेण च प्यान्टं धारयन्तः, उत्साहेन कै मिंगं पृष्टवन्तौ to Inner Mangolia so many times , भवान् आगन्तुं इच्छति वा न वा?

यदा नी पिंगः कै मिङ्ग् इत्यस्य वचनं श्रुतवान् यत् सा आगन्तुम् अति इच्छुकः अस्ति तदा सा अवदत् यत् "भवन्तः जानन्ति यत् अहम् अद्य भवतः अपेक्षया शतगुणं सुखी अस्मि" इति ।यतः मासत्रयेण तस्याः प्रथमा गृहात् दूरयात्रा अस्ति ।

कै मिङ्ग् अपि एतत् श्रुत्वा जिज्ञासुः अभवत्, सः अवदत् यत् - किं भवति ? तस्य विषये चिन्तयितुं न शक्नोति ?

नी पिंग व्याख्यातवान् - न तु अहं चिन्तयितुं न शक्नोमि, मम पादौ चिन्तयितुं न शक्नुवन्ति इति ।एतत् निष्पन्नं यत् नी पिंगः मासत्रयपूर्वं सोपानात् अधः पतितः।

सा अवदत् यत् सा सोपानं गच्छन्ती पतित्वा द्वौ मीटर् अधिकं पतित्वा तस्याः पादौ भग्नवती।

एतत् पाठं ज्ञात्वा अहं समानवयसः अन्येषां दर्शनेन शीघ्रं स्मारयामि यत् सोपानं गच्छन् सावधानाः भवेयुः ।

नी पिंग इत्यनेन प्रकाशितं विडियो दृष्ट्वा नेटिजनाः अपि सन्देशं त्यक्तुं टिप्पणीक्षेत्रं प्रति त्वरितम् अगच्छन् यत् अत्र नी पिङ्ग्, कै मिङ्ग् च स्क्विर्म्, दन्तं च कृन्तन्तौ द्रष्टुं वास्तवमेव मजेयम्, एतौ जीवितौ निधिद्वयं च तेभ्यः अतीव रोचते इति .

अन्ये नी पिंग इत्यस्याः पादः भग्नः इति श्रुत्वा नी पिंग चाची इत्यस्मै स्वस्वास्थ्यस्य विषये ध्यानं दत्तुं सोपानं गच्छन् सावधानः भवेत् इति अवदन् ।

सूचनानुसारं नी पिंग इत्यस्याः जन्म १९५९ तमे वर्षे फरवरीमासे शाण्डोङ्ग-प्रान्तस्य वेइहाई-नगरे अभवत् ।सा शाण्डोङ्ग-कला-संस्थायाः स्नातकपदवीं प्राप्तवती, मुख्यभूमिचीनदेशे महिला-आयोजकः, अभिनेत्री, लेखिका च अस्ति १९८० तमे वर्षे नी पिंगः स्वस्य प्रथमे चलच्चित्रे "महिलासैनिकः" इति अभिनयं कृतवती, १९९० तमे वर्षे सा आधिकारिकतया चीनस्य केन्द्रीयदूरदर्शने प्रवेशं कृतवती, अनन्तरं १९९१ तमे वर्षे मनोरञ्जनस्तम्भस्य आयोजकत्वेन कार्यं कृतवती; वसन्तमहोत्सवस्य गाला प्रथमवारं झाओ झोंगक्सियाङ्ग इत्यनेन सह 13 चीनस्य केन्द्रीयरेडियो तथा दूरदर्शनस्य वसन्तमहोत्सवस्य गालायाः आतिथ्यं कृतवान्, प्रकाशितं पुस्तकं "दादीयाः उद्धरणं" 3 जनवरी, 2023 दिनाङ्के बिंग ज़िन् गद्यपुरस्कारं प्राप्तवान्; उपग्रह टीवी वसन्त महोत्सव गाला, "नववर्षस्य पूर्वसंध्यायाः रात्रिभोजस्य मेजबानः" इति कार्यं कृतवान् ।

स्रोत |.नानचांग इवनिंग न्यूज, युएनिउ न्यूज

प्रतिवेदन/प्रतिक्रिया