समाचारं

अहं तत्त्वतः इच्छामि यत् एतादृशं प्राङ्गणं भवतु, यत्र अहं वायुं श्रोतुं, चन्द्रस्य प्रशंसाम् कर्तुं, चायं पिबितुं च शक्नोमि।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाल्यकालात् एव प्राङ्गणं मम प्रियं, प्रकृत्या परितः, जीवनशक्तिः, शान्तिपूर्णः इति भावः च मम प्रियः । एतादृशं प्राङ्गणं कल्पयतु, एतावत् सुन्दरं परिकल्पितं, प्रत्येकं विवरणं जीवनस्य आरामं, लालित्यं च प्रकाशयति । अत्र वातस्य कुहूः श्रोतुं, चन्द्रस्य कान्तिं द्रष्टुं, मृदुचायस्य स्वादनं कर्तुं, दुर्लभं शान्तिं स्वतन्त्रतां च भोक्तुं शक्यते ।


Picture by seclusion.zheli चायगृहम्

अस्मिन् प्राङ्गणे बहु स्थानस्य आवश्यकता नास्ति, परन्तु प्रत्येकं इञ्चं विचारपूर्वकं उपयुज्यते ।

पुष्पाणि वनस्पतयः च क्रमेण रोपिताः भवन्ति, ते उच्चानि वा निम्नानि वा, रक्तानि वा हरितानि वा भवन्ति, ते मिलित्वा सजीवं चित्रं बुनन्ति । यदा सूर्यः प्रकाशते तदा पल्लवेषु ओसबिन्दवः स्फुरन्ति, यथा ते प्रकृतेः अत्यन्तं उत्तमाः आभूषणाः सन्ति ।


चित्रं चिझिवु द्वारा

प्राङ्गणस्य केन्द्रे आरामदायकं काफीमेजं, अनेकानि आसनानि च सन्ति । फर्निचरस्य स्वच्छाः, सुरुचिपूर्णाः च रेखाः प्राकृतिकपरिवेशेन सह सम्मिलिताः भवन्ति ।

यदा भवतः मुखस्य उपरि वायुः प्रवहति, चन्द्रप्रकाशः जलवत् प्रकाशते तदा भवन्तः अत्र परितः स्वबन्धुभिः मित्रैः सह उपविश्य चायस्य घूंटं पिबितुं, गपशपं कर्तुं च शक्नुवन्ति, दुर्लभं शान्तिं, उष्णतां च आनन्दयितुं शक्नुवन्ति


चित्रं Ziyu’s Garden Room द्वारा

प्राङ्गणस्य एकस्मिन् पार्श्वे विविधपुस्तकैः पूरितेन लघुपुस्तकालयेन सह सूर्यकक्षं निर्मातुं शक्यते ।

भवन्तः पुस्तकं यादृच्छिकरूपेण उद्धृत्य उपविष्टुं आरामदायकं कोणं अन्विष्य उत्तमचायस्य घटं पचयितुं शक्नुवन्ति, पुस्तकानां चायस्य च सुगन्धं परस्परं संलग्नं कर्तुं शक्नुवन्ति, येन भवन्तः प्रज्ञा-कल्पनापूर्णे जगति नेतुम् अर्हन्ति


एनी समुद्री ककड़ी स्वाद द्वारा चित्र

एतादृशे प्राङ्गणे निवसन् प्रत्येकं दिवसं सौन्दर्येन, आरामेन च परिपूर्णम् अस्ति।

प्रातःकाले यदा प्रथमः सूर्यप्रकाशः किरणः कुहरेण प्रविश्य प्राङ्गणे प्रकाशते तदा प्रकृतेः उष्णतां, जीवनशक्तिं च अनुभवितुं शक्यते । भवन्तः पुष्पवनस्पतयः मध्ये गन्तुं, नवीनवायुः निःश्वसितुं, आरामं कृत्वा शरीरस्य मनस्य च पोषणं कर्तुं शक्नुवन्ति ।


चित्रं Sangu Xiting द्वारा

अपराह्णे प्राङ्गणे डोलकुर्सिषु उपविश्य प्रियं पुस्तकं गृहीत्वा शान्तपठनसमयं आनन्दयितुं शक्यते ।

पत्रेषु अन्तरालद्वारा सूर्यप्रकाशः भवतः उपरि प्रकाशते, शीतलतायाः, आरामस्य च संकेतं भवतः कृते आनयति । पुस्तकलोके निमग्नः भूत्वा कालस्य व्यतीतं विस्मर्तुं शक्नोषि ।


चित्रं है लु लु लु

सायंकाले यदा अस्तं गच्छन् सूर्यस्य पश्चात्प्रकाशः प्राङ्गणं पूरयति तदा भवन्तः मित्राणि चायस्य आनन्दं प्राप्तुं, एकत्र गपशपं कर्तुं च आमन्त्रयितुं शक्नुवन्ति ।

चायस्य हास्यस्य च सुगन्धे भवन्तः स्वजीवनस्य क्षणाः अन्वेषणं च साझां कुर्वन्ति, परस्परं आत्मानं संवादं कर्तुं, परस्परं सान्त्वयितुं च शक्नुवन्ति । एतादृशः कालः सरलः सुन्दरः च भवति, येन जनाः तस्य आकांक्षां जनयन्ति ।


चित्रं मिस् मिका इत्यस्याः मन्दजीवनस्य

रात्रौ पतति मन्दं मन्दं चन्द्रं मृदु स्पष्टं प्रकाशं निक्षिप्य उज्ज्वलः चन्द्रः । प्राङ्गणे पुष्पाणि वनस्पतयः च चन्द्रप्रकाशस्य अधः अधिकं शान्तं दृश्यन्ते, यथा प्रत्येकं पत्रं रजतस्वप्ने निमग्नं भवति ।

त्वं प्राङ्गणे उपविश्य ताराणाम् उपरि पश्यसि, चन्द्रः तव निष्ठावान् भागीदारः भवति । अस्य प्रकाशः न केवलं परिवेशं प्रकाशयति, अपितु भवतः हृदयं प्रकाशयति ।

एतादृश्यां रात्रौ भवन्तः सर्वाणि चिन्तानि चिन्ताश्च परित्यज्य मनः सम्पूर्णतया शिथिलं शान्तं च भवतु, अद्वितीयं शान्तिं सौन्दर्यं च आनन्दयन्ति


चित्रं चिझिवु द्वारा

अहं यथार्थतया इच्छामि यत् एतादृशं प्राङ्गणं भवतु, यत्र अहं वायुस्य कुहूकुहूं श्रोतुं, चन्द्रस्य तेजः प्रशंसितुं, चायस्य सुगन्धं च आस्वादयितुं, जीवनस्य गतिं मन्दं कृत्वा, शान्तिं सौन्दर्यं च भोक्तुं शक्नोमि।

एतादृशं जीवनं निःसंदेहं विलासः, परन्तु एतावत् वास्तविकं तथा च यावत् वयं हृदयेन अन्वेष्टुं सृजितुं च इच्छुकाः स्मः तावत् वयं तत् अवश्यमेव साकारं करिष्यामः।


चित्रं ये डि’स् गार्डन् इत्यनेन कृतम्