समाचारं

मस्तिष्कस्य रोधगलनस्य सम्बन्धः भवतः उदरस्य उपरि निद्रायाः सह अस्ति वा ? वैद्यः स्मरणं करोति : एतावता अधिकं समयं उदरस्य उपरि निद्रां कृत्वा मस्तिष्कस्य रोधगलनस्य जोखिमः वर्धते

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य पठनात् पूर्वं भवन्तः क्लिक् कर्तुं सादरं आमन्त्रिताः सन्ति"केन्द्रितं कुर्वन्तु" ।, यत् न केवलं भवतः चर्चां साझेदारी च सुलभं करोति, अपितु भवतः स्वास्थ्यस्य रक्षणार्थं भवद्भिः सह अधिकं व्यावसायिकस्वास्थ्यज्ञानं साझां करोति।

"यदि त्वं दीर्घकालं यावत् एवं उदरं सुप्तसि तर्हि घोरं भविष्यति। भवतः मस्तिष्कस्य रोधः भवितुम् अर्हति!"डॉ. लियू इत्यस्य वचनेन ली दावेइ इत्येतम् एतावत् भयभीतं कृतम् यत् सः प्रायः कुर्सीतः बहिः उत्प्लुत्य गतः ।

सः शीघ्रं ऋजुः उपविष्टः, मनसि गुञ्जन् - कथं भवतः उदरस्य उपरि निद्रा एतावत् हानिकारकं भवेत् ।

अस्य विषयस्य आरम्भः तस्मिन् दिने एव कर्तव्यः यस्मिन् दिने ली दावेई पुस्तकालयं गतः। ली दावेई त्रिंशत् वर्षाणां आरम्भे विज्ञापननिर्माता अस्ति सः सप्ताहदिनेषु कार्ये व्यस्तः भवति, प्रायः मसौदां ग्रहीतुं विलम्बेन जागृतः भवति ।

अतिरिक्तसमयं कार्यं कृत्वा दीर्घकालं यावत् जागरणं कृत्वा दिवा सः सर्वदा निद्रालुः भवति स्म, जृम्भमाणः अपि श्रान्तः भवति स्म ।

अस्मिन् दिने सः स्वस्य मानसिकदशा वास्तवमेव दुर्गता इति अनुभवति स्म, अतः सः पुस्तकालयं गत्वा कानिचन आरामदायकानि पुस्तकानि अन्वेष्टुं निश्चितवान् ।

प्रियपाठकाः लेखकस्य आयः एतावत् अल्पः यत् लेखे ५ सेकेण्ड् यावत् लघुविज्ञापनं योजयितव्यं भवन्तः तत् दृष्ट्वा पूर्णपाठं निःशुल्कं पठितुं शक्नुवन्ति। अहं जानामि यत् किञ्चित् आक्रमणकारी भवितुम् अर्हति, परन्तु एतत् मम किञ्चित् आयं योजयितुं यथार्थतया साहाय्यं करोति येन अहं लिखितुं शक्नोमि। भवतः अवगमनं मम सर्वाधिकं प्रेरणा अस्ति, अहं च अधिकानि उच्चगुणवत्तायुक्तानि सामग्रीनि आनेतुं परिश्रमं करिष्यामि!