समाचारं

वैद्यः बोधयति यत् एतयोः विषययोः एक्जिमा-रोगस्य स्थितिः वर्धते, वृद्धानां कृते तेभ्यः दूरं स्थातुं श्रेयस्करम् ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य पठनात् पूर्वं भवन्तः क्लिक् कर्तुं सादरं आमन्त्रिताः सन्ति"केन्द्रितं कुर्वन्तु" ।, यत् न केवलं भवतः चर्चां साझेदारी च सुलभं करोति, अपितु भवतः स्वास्थ्यस्य रक्षणार्थं भवद्भिः सह अधिकं व्यावसायिकस्वास्थ्यज्ञानं साझां करोति।

अस्माकं जीवने वयं युवानः वा वृद्धाः वा, विविधाः स्वास्थ्यसमस्याः सर्वदा अप्रत्याशितरूपेण आगच्छन्ति, विशेषतः वृद्धाः, ये केषुचित् सामान्यरोगेषु अधिकं प्रवणाः भवन्तिएक्जिमा एकः सामान्यः त्वक्समस्या अस्ति, विशेषतः वृद्धानां मध्ये न केवलं वेदनादायकः, कण्डूः च भवति, अपितु त्वचायाः खरचनेन अधिकानि गम्भीराणि संक्रमणानि अपि भवितुम् अर्हन्ति ।

अधुना ताभ्यां विषये वदामः ते एक्जिमाम् अधिकं दुर्गतिम् अकुर्वन् विशेषतः वृद्धानां कृते तेभ्यः दूरं स्थातुं श्रेयस्करम् ।एतौ द्वौ विषयौ स्तः : केचन प्रकाराः आहाराः अनुचितजीवनशैल्याः च ।

खाद्यप्रकरणाः। एक्जिमा-रोगेण पीडितानां जनानां प्रायः आहारस्य विषये विशेषं ध्यानं दातव्यं यतोहि केचन आहाराः त्वचायां शोथप्रतिक्रियां प्रेरयितुं वा दुर्गतिं वा कर्तुं शक्नुवन्ति ।यथा, समुद्रीभोजनं तथा च केचन एलर्जीकारकाः आहाराः, यथा मूंगफली, अण्डानि च, शरीरे एलर्जी प्रतिक्रियाः प्रेरयितुं शक्नुवन्ति, एक्जिमा-रोगस्य लक्षणं च वर्धयितुं शक्नुवन्ति यतः तेषु प्रोटीनस्य अधिकता भवति

कल्पयतु यस्य वृद्धस्य शरीरस्य प्रतिरोधः वयसः कारणात् न्यूनीकृतः अस्ति यदि सः एतानि आहारपदार्थानि अविवेकीरूपेण खादति तर्हि तस्य कारणेन बहुधा एक्जिमा-आक्रमणं, त्वक्-कण्डूः, रात्रौ शान्तिपूर्वकं निद्रायाः कष्टं च भवितुम् अर्हति