समाचारं

कस्य शरीरे अधिकः प्रभावः भवति, दिवा "स्वतःस्फूर्तः स्वेदः" अथवा रात्रौ "रात्रौ स्वेदः"? चीनीचिकित्सा भवन्तं वदति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि शरदस्य आरम्भः व्यतीतः, मौसमः किञ्चित् शीतलः अभवत् तथापि अद्यापि स्तब्धता, उष्णता, आर्द्रता च मुख्यविषयः अस्ति, येन बहुधा स्वेदः भवति स्वेदः केषाञ्चन जनानां कृते सामान्यशारीरिकप्रतिक्रिया अस्ति, अन्येषां कृते तु सुस्वास्थ्यस्य "संकेतप्रकाशः" भवति यथा, ये जनाः स्वतःस्फूर्तं स्वेदं, रात्रौ स्वेदं च अनुभवन्ति, तेषां विषये निकटतया ध्यानं दातव्यम्

दिने बहुधा स्वेदः, व्यक्तिगतइच्छा विना स्वेदः च न केवलं प्रतिबिम्बं प्रभावितं करोति अपितु सामाजिकलज्जां अपि जनयति पारम्परिकचीनीचिकित्सा एतादृशं स्वेदनं "स्वतःस्फूर्तस्वेदनं" इति कथयति

प्रायः रात्रौ निद्रायाः अनन्तरं भवन्तः अविरामं स्वेदं कुर्वन्ति, जागरणसमये स्वेदः स्वयमेव स्थगयति, येन निद्रायां बाधा भवति, अस्वस्थता च भवति पारम्परिकचीनीचिकित्सा एतादृशं स्वेदं "रात्रौ स्वेदः" इति कथयति

स्वतःस्फूर्तः स्वेदः वा रात्रौ स्वेदः वा, ते सर्वे पारम्परिकचीनीचिकित्सायां रोगात्मकाः स्वेदलक्षणाः सन्ति ।, तेषां रोगजननं किम् ? किं हानिः ? शरीरे कस्य अधिकः प्रभावः भवति ?

1. चीनीयचिकित्सा कथं स्वेदं परिचिनोति, भेदयति, कथं च निवर्तयति इति अवगच्छन्तु।

बहवः जनाः न जानन्ति यत् पसीना-लक्षणस्य टीसीएम-उपचारः “पारम्परिकलाभः” अस्ति यथा शीतज्वरस्य, आघातस्य, प्रलापस्य, अस्थि-आघातस्य, विक्षेपस्य च, नेत्रविज्ञानस्य, अनोरेक्टल्-रोगाणां च चिकित्सा, तथैव टीसीएम-संस्थायाः पसीना-लक्षणस्य विषये विस्तृतं शोधं कृतम् अस्ति तथा च... समृद्धः चिकित्साशास्त्रीयः अनुभवः अस्ति, यथा :