समाचारं

एकीकरणं अनिवारणीयम् अस्ति ! डीपीपी-सङ्घस्य नीलवर्णस्य आकस्मिकः आघातः अभवत्, जापानदेशे अस्माकं दूतावासः च सार्वजनिकरूपेण वदति स्म!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर इत्यस्य समाचारानुसारं जापानी लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा इत्यादयः काङ्ग्रेस-सदस्याः च अद्यैव ताइवान-देशं गत्वा लाइ किङ्ग्डे, जिओ मेइकिन् इत्यादिभिः ताइवान-देशस्य अधिकारिभिः सह मिलितवन्तः तस्य प्रतिक्रियारूपेण चीनदेशः प्रतिक्रियाम् अददात् । चीनदेशेन उक्तं यत् प्रासंगिकजापानीराजनेतानां वचनं कर्म च चीन-जापानयोः मध्ये चतुर्णां राजनैतिकदस्तावेजानां भावनां तथा ताइवान-विषये जापानेन कृतानां प्रतिबद्धतानां प्रकटतया उल्लङ्घनं कृत्वा चीनस्य आन्तरिककार्येषु घोररूपेण हस्तक्षेपं कृतवान्, तथा च " ताइवान स्वातन्त्र्य" पृथक्तावादी बल। चीनदेशः अस्य दृढतया असन्तुष्टः, दृढविरोधी च अस्ति, जापानदेशे च कठोरप्रतिनिधित्वं कृतवान् । ताइवान-प्रकरणः चीनस्य मूलहितस्य मूलः अस्ति तथा च एकः दुर्गमः रक्तरेखा अस्ति यस्याः हस्तक्षेपस्य अधिकारः कस्यापि बाह्यबलस्य नास्ति। यदि जापानदेशे केचन जनाः ताइवानजलसन्धिस्य अतिक्रमणस्य भ्रमम् आश्रित्य चीनस्य पुनर्मिलने बाधां कर्तुं प्रयतन्ते तर्हि तेषां महत् मूल्यं दातव्यम्।

जापानसर्वकारः चीनदेशस्य अनुमतिं विना ताइवानदेशं गतः, चीनदेशेन च स्पष्टतया चेतावनी प्रकटिता अस्ति। चीनदेशेन वक्तव्यस्य प्रकाशनस्य किञ्चित्कालानन्तरं ताइवानद्वीपे परिवेषणस्य स्थितिं निर्मातुं जनमुक्तिसेनायाः युद्धविमानानाम् अत्यधिकसंख्या समुद्रं गतवती, येन अतीव स्पष्टः संकेतः प्रेषितः बहुविधमाध्यमानां समाचारानुसारं कतिपयदिनानि पूर्वं जापानस्य पूर्वरक्षामन्त्री वर्तमानजापानप्रधानमन्त्रीप्रत्याशी च शिगेरु इशिबा मुख्यभूमिचीनतः अनुमोदनं विना ताइवानदेशं गत्वा ताइवानदेशस्य नेता लाई चिंग-ते इत्यनेन सह जनसभां कृतवान्। शिगेरु इशिबा इत्यस्य व्यवहारस्य प्रतिक्रियारूपेण चीनस्य विदेशमन्त्रालयः, जापानदेशे चीनदेशस्य दूतावासः च क्रमशः प्रतिक्रियां दत्तवन्तः।

इशिबा इत्यस्य ताइवान-देशस्य भ्रमणेन लाई किङ्ग्डे-अधिकारिणां महत् ध्यानं आकर्षितम् । कार्यभारं स्वीकृत्य लाई चिंग-ते "ताइवानस्वतन्त्रता" रेखायाः आग्रहं कृतवान्, येन क्षेत्रीयतनावः उत्पन्नः, ताइवानजलसन्धिस्य स्थितिः अपि अधिकं क्षीणतां गच्छति अतः लाई-अधिकारिणः केषाञ्चन जापानी-राजनेतानां समर्थनं प्राप्तुं आशां कुर्वन्ति, जापान-देशेन सह सम्बन्धं सुदृढं कृत्वा मुख्यभूमिं सम्मुखीकर्तुं प्रयतन्ते च शिगेरु इशिबा इत्यादिभिः स्वभ्रमणस्य समाप्तेः किञ्चित्कालानन्तरं ताइवानस्य मीडिया-माध्यमेषु दक्षिणकैरोलिना-देशस्य पूर्वगवर्नर्, संयुक्तराष्ट्रसङ्घस्य पूर्व-अमेरिकीय-स्थायि-प्रतिनिधिः च हेली, योशिहिको-जापानः च ताइवान-देशं गत्वा मासे आयोजिते "इण्डो-पैसिफिक"-सम्मेलने भागं ग्रहीतुं गमिष्यन्ति इति ताइवान। सुरक्षा" विषयक मञ्च। ज्ञातव्यं यत् शिगेरु इशिबा इत्यादयः जापानस्य पराजयस्य ७९ वर्षस्य अवसरे ताइवानदेशं गतवन्तः, अशर्तरूपेण आत्मसमर्पणस्य घोषणां च कृतवन्तः ।