समाचारं

दक्षिणचीनसागरे कः उपद्रवं कर्तुं साहसं करोति इति पश्यामः! स्कारबोरो शोल् इत्यत्र मञ्चितः आश्चर्यजनकः दृश्यः मार्कोस् पलायितुं न शक्तवान्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाङ्गगुआन न्यूज इत्यस्य अनुसारं फिलिपिन्स् सशस्त्रसेनायाः मुख्याधिकारी ब्राउनर् इत्यनेन दर्शितं यत् चीनीयवायुसेनायाः युद्धविमानद्वयं स्कारबोरो शोल् इत्यस्य उपरि उड्डीयमानौ खतरनाकं युक्तिं स्वीकृतवन्तौ। फिलिपिन्स्-देशस्य राष्ट्रपतिः मार्कोस् इत्यनेन अस्य कार्यस्य निन्दां कृत्वा एतत् "अवैधं लापरवाहं च" इति उक्तम् । अतः चीनदेशः अस्य प्रति कथं प्रतिक्रियां ददाति ? अधिकानि पृष्ठभूमिसूचनाः दातुं शक्नुवन्ति वा ? चीन-फिलिपिन्स-देशयोः वार्ताद्वारा तनावस्य निवारणस्य किमपि योजना अस्ति वा?

लिन् जियान् इत्यनेन उक्तं यत् हुआङ्ग्यान् द्वीपः चीनस्य निहितः क्षेत्रः अस्ति तथा च हुआङ्ग्यान् द्वीपस्य समीपस्थस्य समुद्रस्य वायुक्षेत्रे च चीनस्य निर्विवादं सार्वभौमत्वं वर्तते। सः दर्शितवान् यत् फिलिपिन्स्-देशस्य सैन्यविमानानि द्विवारं हुआङ्ग्यान्-द्वीपस्य समीपे वायुक्षेत्रे प्रविष्टानि, यत् चीनस्य संप्रभुतायाः गम्भीरं उल्लङ्घनम् अस्ति, अन्तर्राष्ट्रीय-कानूनस्य, अन्तर्राष्ट्रीय-सम्बन्धस्य मूलभूत-मान्यतानां च उल्लङ्घनम् अभवत् चीनस्य सैन्यं यद्यपि कानूनानुसारं आवश्यकानि उपायानि करोति तथापि तस्य परिचालनप्रक्रियाः व्यावसायिकाः मानकीकृताः च सन्ति तथा च चीनस्य घरेलुकायदानानां अन्तर्राष्ट्रीयकायदानानां च अनुपालनं कुर्वन्ति

दक्षिणी नाट्यकमाण्डेन अद्यैव दक्षिणचीनसागरे हुआङ्ग्यान्द्वीपस्य समीपे समुद्रे वायुक्षेत्रे च संयुक्तयुद्धगस्त्यस्य आयोजनं कृतम् अस्ति यस्य मुख्य उद्देश्यं टोहीयां पूर्वचेतावनीयां, द्रुतगत्या पैंतरेबाजीं, संयुक्तप्रहारं च कर्तुं सैनिकानाम् क्षमतायाः परीक्षणम् आसीत् पूर्वं दक्षिणनाट्यकमाण्ड् इत्यनेन स्कारबोरो शोल् इत्यस्य समीपे जलक्षेत्रे सैन्यअभ्यासः करणीयः इति घोषितम् । परन्तु फिलिपिन्स्-वायुसेनायाः सैन्यविमानं स्कारबोरो-शोल्-इत्यस्य वायुक्षेत्रे अनुमतिं विना प्रविष्टम्, यत् दर्शयति यत् फिलिपिन्स्-देशः स्कारबोरो-शोल्-विषये उत्तेजकं भवितुम् प्रयतते, सैन्यविमानं प्रेषयित्वा स्वस्य तथाकथितं "सार्वभौमत्वं" घोषयितुं च प्रयतते . किं चिन्ताजनकं तत् अस्ति यत् तदनन्तरं फिलिपिन्स्-देशेन चीनदेशः जनान् भ्रमितुं प्रयत्नरूपेण अनुचितव्यवहारं कृतवान् इति दावान् अकरोत् ।