समाचारं

जे-२०-विमानेन अभिभूतः सन् पाकिस्तान-वायुसेनायाः जे-३१-विमानं भवितुं प्रवृत्तम् इति दृष्ट्वा भारतस्य दुष्टहस्तः अस्ति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु सप्ताहेषु भारतीयवायुसेनायाः शीर्ष-पीतलकाः दुःखिताः अभवन्, भारतीय-माध्यमाः, नेटिजन-जनाः अपि चिन्तिताः सन्ति यतोहि द्वौ विषयौ घटितौ यत् भारतीयवायुसेनायाः भविष्यं गम्भीररूपेण प्रभावितं कर्तुं शक्नोति |.

(पाकिस्तानस्य मीडिया-माध्यमेषु उक्तं यत् पाकिस्तान-वायुसेनायाः विमानचालकाः जे-३१-चोरी-युद्धविमानस्य उड्डयनार्थं प्रशिक्षणार्थं चीनदेशं गतवन्तः)

प्रथमं वस्तु अस्ति : जुलै-मासस्य अन्ते यावत् केचन पाकिस्तानी-स्व-माध्यमाः नियमित-टीवी-पत्रिकाः च ज्ञापयन्ति यत् पाकिस्तान-वायुसेनायाः केचन विमानचालकाः पौराणिक-जे-३१-चोरी-युद्धविमानस्य उड्डयनस्य प्रशिक्षणं आरभ्य चीन-देशं गतवन्तः

अस्य अर्थः अस्ति यत् पाकिस्तानवायुसेना आगामिषु कतिपयेषु वर्षेषु जे-३१ युद्धविमानस्य निर्यातसंस्करणं प्रवर्तयितुं शक्नोति, पाकिस्तानवायुसेनायाः भारतीयवायुसेनायाः अपेक्षया निरपेक्षः लाभः भविष्यति

यद्यपि पाकिस्तानसर्वकारेण सैन्येन च एतस्याः वार्तायाः आधिकारिकरूपेण पुष्टिः न कृता तथापि भारते आतङ्कः उत्पन्नः, यतः भारतीयवायुसेनायाः अल्पकालीनरूपेण चोरीयुद्धविमानानि प्राप्तुं मार्गाः नास्ति

(LCA Mk 1A मूलतः परीक्षणविमानयानानि सम्पन्नवती अस्ति, परन्तु उत्पादनं विलम्बितम् अस्ति यतोहि GE इञ्जिनं समये वितरितुं न शक्नोति)