समाचारं

३३ वर्षीयः महिला महाविद्यालयस्य छात्रा किरायेण गृहे बुभुक्षिता मृता तस्याः भस्म परिवारेण क्षिप्तम्।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के अन्तर्जालमाध्यमेन देशं स्तब्धं कृतवती वार्ता शीघ्रमेव प्रसृता यत् २११ महाविद्यालये अध्ययनं कृतवती एकः महिला महाविद्यालयस्य छात्रा दुर्भाग्येन किरायागृहे बुभुक्षिता अभवत्

एषा वार्ता शीघ्रमेव प्रमुखमाध्यमानां ध्यानं आकर्षितवती, उष्णसन्धानविषयः अपि अभवत्, जनानां मध्ये उष्णविमर्शस्य केन्द्रं जातम् ततः शीघ्रमेव यः स्रोतः एतां वार्ताम् अप्रकाशितवान् सः अपि पुष्टिकरणवक्तव्यं दत्तवान्, यस्मिन् घटनायाः प्रामाणिकता पुष्टीकृता ।

कथ्यते यत् सम्पूर्णा कथा एषा एव : अगस्तमासस्य १६ दिनाङ्के “द्वादश ओक्स्” इति नामकः शी’आन्-देशस्य एकः नेटिजनः स्वस्य स्व-माध्यम-खाते “अन्यस्थानानां बालिका मम गृहे दुःखदरूपेण मृता” इति शीर्षकेण प्रकाशितवान् किराये कृते"।

लेखे लेखिका कथयति यत् जूनमासस्य अन्ते सा महिला किरायेदारा मृता आसीत् यदा शवः दुर्गन्धितः आसीत्, तस्याः मुखस्य परिचयः अपि कठिनः आसीत्

लेखकः उल्लेखितवान् यत् अस्य एकस्य अपार्टमेण्टस्य क्षेत्रफलं प्रायः ५० वर्गमीटर् अस्ति, तथा च आन्तरिकसज्जाशैली अपि अत्यन्तं उत्तमः अस्ति, अतः तदनुसारं किराया अपि वर्धिता अस्ति अस्मिन् वर्षे एप्रिलमासे एका युवती एजेण्टस्य माध्यमेन एतत् अपार्टमेण्टं दृष्टवती ।

किराये गृह्णन्ती बालिका प्रथमं किरायादानाय Alipay इत्यस्य उपयोगं कृतवती, ततः धनं स्थानान्तरयितुं WeChat मित्राणि योजयितुं प्रयत्नं कृतवती, परन्तु असफलतां प्राप्तवती । सा व्याख्यातवती यत् सा गलत् गुप्तशब्दं प्रविष्टवती, येन तस्याः बैंककार्डेन सामान्यव्यवहारः न भवति, स्थानान्तरणं पूर्णं कर्तुं सा बैंककाउण्टरं गन्तव्यम् इति