समाचारं

ज़ेङ्ग शुन्क्सी इत्यनेन सह वार्तालापः : अहं यदा प्रथमवारं "लोन् बोट्" इत्यस्य पटकथां पठितवान् तदा अहं रोदिमि, गु यिझोङ्गस्य पुनः उच्छ्रितजीवनेन च आकृष्टः अभवम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहू मनोरञ्जन समाचार (बेइबेई/पाठ) जासूसीनाटकं "गुझोउ" सम्प्रति जियांगसु उपग्रहटीवी इत्यत्र प्रसारितं भवति नाटके ज़ेङ्ग शुन्क्सी "एजेण्ट् नौसिखिया" गु यिझोङ्ग इत्यस्य भूमिकां निर्वहति कारावासः, मृत्युदण्डः, पुनर्जन्मः च प्रक्रिया सजीवरूपेण व्याख्यायते यत् "युवकस्य गुरुस्य गु यिझोङ्गस्य मृत्युः एजेण्ट् गु यिझोङ्गस्य जीवनम् अस्ति" इति ।

गुप्तचरयुद्धनाटकस्य प्रथमानुभवस्य विषये वदन्त्याः ज़ेङ्ग शुन्क्सी केवलं स्वयमेव उत्तीर्णश्रेणीं दत्तवती यत्, "गुप्तचरयुद्धनाटकं आव्हानं कर्तुं मम प्रथमवारं अस्ति। अत्र बहवः विषयाः सन्ति येषां पूर्तिः आवश्यकी अस्ति। अहम् एतत् आशासे उत्तमः आरम्भः अस्ति!"

प्रतिदिनं बहु सूचनां पठन्तु

स्वकीयं चरित्रजीवनं लिखत

यदा प्रथमवारं "लोन् बोट्" इत्यस्य सम्पर्कं प्राप्तवान् तदा ज़ेङ्ग शुन्क्सी "लोटस् टॉवर" इत्यस्य चलच्चित्रं गृह्णाति स्म । तस्मिन् समये वासःगृहे मेकअपं कुर्वन् ज़ेङ्ग शुन्क्सी "लोन् बोट्" इत्यस्य पटकथां पठितवान् । "मेकअपं कुर्वन् अहं वास्तवमेव अश्रुपातं कृतवान्। गु यिझोङ्गस्य भूमिकायाः ​​कारणात् अहं गभीरं भावुकः अभवम्।"

ज़ेङ्ग शुन्क्सी इत्यस्य प्रथमवारं गुप्तचरनाटके अभिनयः अस्ति, तस्य दबावः सर्वेभ्यः पक्षेभ्यः आगच्छति इति वक्तुं शक्यते । ज़ेङ्ग शुन्क्सी इत्यनेन स्वीकृतं यत् प्रारम्भिकपदे निर्मातृनिर्देशकदलेन प्रतिदिनं सुझौ-नगरस्य इतिहासः, एजेण्ट्-कथाः च सहितं बहु सूचनाः पठितुं आग्रहः कृतः, येन तस्य युगस्य पृष्ठभूमिः सामान्या अवगतिः भवितुम् अर्हति . ततः पटकथायाः परिचयं कृत्वा निर्देशकदलेन ज़ेङ्ग शुन्क्सी इत्यस्मै अपि पात्रस्य जीवनवृत्तान्तं लिखितुं पृष्टम्, येन सः पात्रस्य आन्तरिकजगति अधिकं प्रवेशं कर्तुं शक्नोति "अहं तस्य लेखनं समाप्तं कृत्वा 'गृहकार्यं समाप्तवान्' इति चिन्तितवान्। अप्रत्याशितरूपेण पटकथापाठस्य समये निर्देशकदलेन मया लिखितं चरित्रजीवनवृत्तं उच्चैः पठितुं पृष्टम्। अहं स्थले एव 'मृतः' इति वक्तुं शक्यते . परन्तु अस्य कारणात्, पात्राणि शीघ्रमेव स्थापितानि अभवन्, अभिनेतारः च शीघ्रमेव परस्परं समीपस्थाः अभवन्," इति ज़ेङ्ग शुन्क्सी स्मरति स्म ।