समाचारं

अनुसरणं कुर्वन्तु |.चीन अण्डर १६ पुरुष फुटबॉलदल २-१ उज्बेकिस्तान

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्तदिनाङ्के अपराह्णे २००८ तमे वर्षे चीनीय-अण्डर-१६ पुरुष-फुटबॉल-दलस्य शेन्याङ्ग-नगरे "पीस्-कप"-अन्तर्राष्ट्रीय-आमन्त्रण-प्रतियोगितायाः तृतीयस्य अन्तिमस्य च प्रतिद्वन्द्वस्य, उज्बेकिस्तान-अण्डर-१६-दलस्य सामना अभवत् फलतः अण्डर-१६ राष्ट्रिय-फुटबॉल-दलः वाङ्ग यी-वेई क्षियाङ्गक्सिन्-योः लक्ष्ययोः उपरि अवलम्ब्य प्रतिद्वन्द्विनं २-१ इति स्कोरेन विपर्ययितवान् । एतावता आशायाः अयं राष्ट्रियदलः २ विजयानां १ हारस्य च अभिलेखेन प्रतियोगितायाः समाप्तिम् अकरोत्, अस्मिन् वर्षे अक्टोबर् मासे अण्डर-१७ एशिया-कप-क्वालिफाइंग्-भ्रमणस्य बहुमूल्यं प्रशिक्षणं सम्पन्नवान् त्रयः क्रीडासु दलेन कतिपयानि तान्त्रिकक्षमतानि, वीरशैलीं च प्रदर्शितानि तेषां प्रगतिशीलं प्रदर्शनं प्रशंसकैः चीनीयपदकक्रीडासङ्घेन च पूर्णतया स्वीकृतम् अस्ति ।

स्पर्धायाः प्रथमयोः दौरयोः चीनदेशस्य अण्डर १६ दलं वियतनामस्य अण्डर १६ दलं ४-० इति स्कोरेन पराजितवान्, जापानी अण्डर १६ दलेन सह १-२ इति स्कोरेन पराजितः च । चीन-जापानयोः मेलने चीनीय-अण्डर-१६-दलस्य कन्दुकस्य संचालने निम्नस्तरीयदोषद्वयस्य कारणेन प्रतिद्वन्द्वीभिः गोलद्वयं कृतम्

२० दिनाङ्के उज्बेकिस्तान-अण्डर-१६-दलस्य विरुद्धं अन्तिम-परिक्रमे चीन-अण्डर-१६-दलेन आरम्भिक-पङ्क्तौ महत्त्वपूर्णं समायोजनं कृतम् । प्रथमद्वयपरिक्रमे प्रकाशितः आक्रमणकारी अबिबुला सहितः बहवः मूलमुख्यक्रीडकाः बेन्चे उपविश्य स्टैण्डबाय-स्थाने आसन् । स्पष्टतया, मुख्यप्रशिक्षकस्य केनिची उएमुरा इत्यस्य अस्मिन् आयोजने भागं ग्रहीतुं दलस्य नेतृत्वस्य उद्देश्यं न केवलं विजयः, अपितु यथासम्भवं क्रीडकानां निरीक्षणं प्रशिक्षणं च भवति।