समाचारं

स्थानान्तरणशुल्कं ८० मिलियन यूरो आसीत्! एस्पेन् - चेल्सी-दले ७ गोलकीपराः सन्ति, केपा-संस्थायाः सम्प्रति क्रीडितुं कन्दुकं नास्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Live Broadcast, August 20 "AS" इति प्रतिवेदनानुसारं २९ वर्षीयः केपा सम्प्रति क्रीडितुं कन्दुकं विना दुविधायां वर्तते, यतः चेल्सी इदानीं ७ गोलकीपराः सन्ति, अन्येषां दिग्गजानां अपि स्वकीयाः गोलकीपरसङ्ख्या अस्ति

चेल्सी-क्लबस्य सम्प्रति गोलकीपर-स्थाने सप्त-क्रीडकाः सन्ति, यस्य अर्थः अस्ति यत् केषाञ्चन स्थानान्तरण-विण्डो-समापनात् पूर्वं बहिः गन्तुं मार्गस्य आवश्यकता भविष्यति । नूतनस्य प्रीमियरलीगस्य सत्रस्य प्रथमपरिक्रमे मारेस्का इत्यनेन रोबर्टो सञ्चेज् इत्येतम् आरम्भकरूपेण प्रेषितम्, अस्मिन् ग्रीष्मकाले प्रवर्तमानं २४ मिलियन यूरो व्ययितवान् जोर्गेन्सेन् विकल्परूपेण प्रेषितवान्

केपा जानाति यत् चेल्सी-क्लबे तस्य भविष्यं कठिनम् अस्ति सः गतसीजनस्य ऋणेन रियलमेड्रिड्-क्लबस्य सदस्यतां प्राप्तवान्, परन्तु अन्ततः लुनिन्-क्लबस्य सह स्पर्धां कर्तुं असफलः अभवत् । अधुना केपा इत्यस्याः समक्षं एतस्याः एव समस्या अस्ति ।

केपा इत्यस्य क्षमता अद्यापि स्वीकृता अस्ति, परन्तु तस्य वेतनं स्थानान्तरणशुल्कं च तस्य गमनाय बाधकं भविष्यति सम्भवतः ऋणेन दलं त्यक्त्वा उत्तमः मार्गः अस्ति, यथा गतसीजनस्य, केपा इत्यस्य द्वितीयस्य गोलकीपरस्य स्थितिः स्वीकुर्वितुं आवश्यकता भवेत्।

२०१८ तमस्य वर्षस्य अगस्तमासे चेल्सी-क्लबः एथलेटिक-बिल्बाओ-क्लबतः केपा-इत्यस्य परिचयार्थं ८० मिलियन-यूरो-रूप्यकाणां विशालं स्थानान्तरण-शुल्कं व्ययितवान् परन्तु २०२०/२१-सीजनस्य सत्रे केपा मुख्यगोलकीपरत्वेन स्वस्य स्थानं त्यक्तवान् । २०२२/२३ सत्रे पुनः केपा मुख्यः खिलाडी अभवत्, परन्तु ततः चेल्सी इत्यनेन रोबर्ट् सञ्चेज् इत्यस्य परिचयः कृतः ।

गतसीजनस्य केपा रियलमेड्रिड्-क्लबस्य ऋणं दत्तः, परन्तु लुनिन्-सहितं पदस्य कृते स्पर्धां हारितवान्, ऋतुस्य उत्तरार्धे एव बेन्चे उपविष्टुं शक्नोति स्म जर्मनीदेशे केपा इत्यस्य वर्तमानस्थानांतरणमूल्यं केवलं १२ मिलियन यूरो अस्ति ।