समाचारं

उदरवेदना? वमनेच्छा? अपचः ? हेलिकोबैक्टर पाइलोरी इत्यनेन सम्भाव्यः संक्रमणः ! ५ संचरणमार्गेभ्यः दूरं तिष्ठन्तु

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेलिकोबैक्टर् पाइलोरी (H. pylori) एकः कुण्डलितः, ग्राम-नकारात्मकः जीवाणुः अस्ति यः मुख्यतया जठरस्य श्लेष्मायां निवसति । यद्यपि स्पष्टलक्षणं न जनयति तथापि विविधेन सह सम्बद्धम् अस्तिपाचनतन्त्रम्रोगानाम् उत्पत्तिः निकटतया सम्बद्धा अस्ति, यथा जठरशोथः, जठरस्य व्रणः,...उदरस्य कर्करोगःप्रतीक्षतु।

हेलिकोबैक्टर् पाइलोरी इति किम् ?

हेलिकोबैक्टर् पाइलोरी इति जीवाणुः उदरस्य अम्लीयवातावरणे जीवितुं शक्नोति, जनसंख्यायाः आर्धं भागं प्रभावितं करोति ।संक्रमित करें, परन्तु अधिकांशजनानां लक्षणं न दृश्यते । एन्जाइमादिघटकानाम् स्रावं कृत्वा जठरस्य अम्लस्य प्रतिरोधं कर्तुं स्वयमेव सहायकं भवति, जठरस्य श्लेष्मस्तरं गत्वा उदरभित्तिं प्रति आलम्बितुं च समर्थः भवति

हेलिकोबैक्टर पाइलोरी इत्यस्य संचरणमार्गाः

हेलिकोबैक्टर् पाइलोरी इत्यस्य संक्रमणं विविधमार्गेण भवति, यथा- १.

1. मौखिक-मौखिकसंक्रमणम् : हेलिकोबैक्टर् पाइलोरी संक्रमितस्य मुखात् स्वस्थजनानाम् पाचनतन्त्रे चुम्बनं, मेजपात्रं वा भोजनं वा साझां कृत्वा प्रवेशं कर्तुं शक्नोति।

2. मल-मौखिक-संक्रमणम् : हेलिकोबैक्टर् पाइलोरी जठरस्य श्लेष्मायां निवसति यदा जठरस्य श्लेष्मा पातयति तदा जलस्रोतान् वा भोजनं वा दूषितं कृत्वा स्वस्थाः जनाः संक्रमिताः भवितुम् अर्हन्ति

3. जलस्रोतसंक्रमणम् : हेलिकोबैक्टर् पाइलोरी इत्यनेन दूषितं जलं पेयम् अपि संक्रमणस्य महत्त्वपूर्णः मार्गः अस्ति ।

4. नोसोकोमिया संक्रमणम् : चिकित्सासाधनानाम् अपूर्णकीटाणुनाशनेन अपि पारसंक्रमणं भवितुम् अर्हति ।

5. बिन्दुसञ्चारः - बन्दवातावरणे हेलिकोबैक्टर् पाइलोरी श्वसनबिन्दुद्वारा प्रसारितः भवितुम् अर्हति ।

हेलिकोबैक्टर् पाइलोरी शरीरस्य किं हानिं करोति ?

1. जठरशोथः

तीव्र जठरशोथः : हेलिकोबैक्टर पाइलोरी संक्रमणेन जठरस्य श्लेष्मायाः तीव्रशोथः भवितुम् अर्हति, यः उदरस्य उपरितनवेदना, उदरेण,वमनअन्ये च लक्षणम् ।

दीर्घकालीन जठरशोथः : दीर्घकालीनसंक्रमणेन दीर्घकालीनजठरशोथः भवितुम् अर्हति, निरन्तरं शोथः च उदरस्य सामान्यकार्यं प्रभावितं कर्तुं शक्नोति ।

2. जठरस्य व्रणः

हेलिकोबैक्टर् पाइलोरी जठरस्य ग्रहणीस्य च व्रणस्य मुख्यकारणेषु अन्यतमम् अस्ति । संक्रमणानन्तरं उदरस्य अम्लम्, पाचन एन्जाइम्स् च उदरस्य भित्तिं क्षतिं कर्तुं शक्नुवन्ति, येन व्रणस्य निर्माणं भवति ।

व्रणयुक्ताः रोगिणः प्रायः उदरस्य उपरितनवेदना, अपचः, भूखस्य हानिः इत्यादिभिः सह उपस्थिताः भवन्ति, ये भोजनानन्तरं अधिकं दुर्गता भवितुम् अर्हन्ति ।

3. जठरस्य कर्करोगः

शोधं दर्शयति यत् हेलिकोबैक्टर् पाइलोरी संक्रमणस्य जठरकर्क्कटस्य घटनायाः निकटसम्बन्धः अस्ति । दीर्घकालीनशोथं जनयति, जठरस्य परिवर्तनं करोतिआन्तरिक वातावरणतथा कोशिका उत्परिवर्तनं प्रवर्धयन्ति, जठरकर्क्कटस्य जोखिमं वर्धयन्ति।

विश्वस्वास्थ्यसङ्गठनम् हेलिकोबैक्टर् पाइलोरी इत्यस्य वर्गीकरणं प्रथमस्तरीयं कार्सिनोजेनरूपेण करोति, यत् गैस्ट्रिक एडेनोकार्सिनोमा इत्यादिभिः प्रकारैः सह सम्बद्धम् अस्तिकर्करोगतत्र महत्त्वपूर्णः सहसम्बन्धः अस्ति ।

4. कार्यात्मक अपचः

हेलिकोबैक्टर् पाइलोरी संक्रमणेन कार्यात्मक अपचः भवितुं शक्नोति, यः सामान्यः पाचनमार्गस्य रोगः अस्ति यस्य लक्षणं ऊर्ध्वउदरस्य असुविधा, पूर्णता, बेल्चिंग् इत्यादीनि लक्षणानि सन्ति

5. जठरान्त्रस्य रक्तस्रावः

गम्भीरव्रणाः जठरान्त्रस्य रक्तस्रावं जनयितुं शक्नुवन्ति, यत् कृष्णमलरूपेण वा उज्ज्वल-रक्तस्य/कॉफी-वर्णस्य द्रवस्य वमनं वा रूपेण प्रकटितं भवति, यस्य कृते आपत्कालीन-चिकित्सायाः आवश्यकता भवति

6. रक्ताल्पता

हेलिकोबैक्टर् पाइलोरी संक्रमणेन विशेषतः व्रणस्य सन्दर्भे दीर्घकालं रक्तस्रावः भवितुम् अर्हति, येन लोहस्य अभावेन रक्ताल्पता भवति, यत् क्लान्तता, चक्करः, विवर्णवर्णः च इति रूपेण प्रकटितः भवितुम् अर्हति

7. अन्ये प्रणालीगतरोगाः

केचन अध्ययनाः सूचयन्ति यत् हेलिकोबैक्टर् पाइलोरी संक्रमणं कतिपयैः प्रणालीगतरोगैः सह सम्बद्धं भवितुम् अर्हति, यथा-हृदयरोगः: पुरानीभड़काऊ प्रतिक्रियाहृदयरोगस्य जोखिमं वर्धयितुं शक्नोति।

मेटाबोलिक सिण्ड्रोम : मोटापे, मधुमेह, उच्च रक्तचाप इत्यादिभिः सह सम्बद्धः ।

8. रोगप्रतिरोधकशक्तिं प्रति प्रभावः

हेलिकोबैक्टर् पाइलोरी गृहस्थस्य प्रतिरक्षाप्रतिक्रियायां बाधां जनयितुं शक्नोति, येन संक्रमणं स्वच्छं कर्तुं कठिनं भवति, अन्येषां रोगजनकानाम् प्रतिरोधस्य न्यूनीकरणं च भवितुम् अर्हति

यद्यपि हेलिकोबैक्टर् पाइलोरी अनेकेषां जीवने सर्वत्र विद्यमानः अस्ति तथापि तस्य सम्भाव्यहानिः न्यूनीकर्तुं न अर्हति । अस्य संक्रमणस्य शीघ्रं पत्ताङ्गीकरणं प्रभावी चिकित्सा च अधिकगम्भीरस्वास्थ्यसमस्यानां निवारणाय महत्त्वपूर्णम् अस्ति । यदि भवान् शङ्कते यत् भवान् हेलिकोबैक्टर् पाइलोरी-रोगेण संक्रमितः अस्ति अथवा तत्सम्बद्धानि लक्षणानि सन्ति तर्हि समये एव परीक्षणार्थं चिकित्सायाश्च व्यावसायिकवैद्यस्य सल्लाहं ग्रहीतुं अनुशंसितम्

हेलिकोबैक्टर पाइलोरी के लक्षण

अनेके जनाः ये संक्रमिताः सन्ति तेषां स्पष्टलक्षणं न भवति, परन्तु यदा एच्.पायलोरी समस्यां जनयति तदा निम्नलिखितलक्षणं भवितुं शक्नोति ।

1. उदरवेदना : प्रायः उदरस्य उपरिभागे स्थिता भवति, भोजनानन्तरं च अधिका भवितुम् अर्हति ।

2. उदरेण वमनं च : रोगिणः विशेषतः भोजनानन्तरं उदरेण अनुभवितुं शक्नुवन्ति।

3. श्वासप्रकोपः : कूर्चा, कूर्चा इत्यादिभिः असुविधाभिः सह ।

4. अपचः : सहजतया पूर्णतां अनुभवति, कदाचित् भूखस्य हानिः अपि भवति ।

यदि हेलिकोबैक्टर् पाइलोरी शरीरे दीर्घकालं यावत् विद्यते तर्हि जठरशोथः, जठरस्य व्रणः, जठरस्य कर्करोगः अपि गम्भीराः रोगाः उत्पद्यन्ते

हेलिकोबैक्टर् पाइलोरी इत्यस्य निदानं कथं भवति ?

हेलिकोबैक्टर् पाइलोरी इत्यस्य निदानस्य पद्धतयः मुख्यतया निम्नलिखितम् अन्तर्भवन्ति ।

1. श्वसनपरीक्षा : रोगी कार्बनयुक्तं पदार्थं निगलति, ततः श्वासस्य कार्बनसमस्थानिकस्य ज्ञापनं भवति यत् संक्रमणं अस्ति वा इति निर्धार्यते

2. रक्तपरीक्षा : संक्रमणस्य पुष्ट्यर्थं रक्तस्य प्रतिपिण्डानां परीक्षणं भवति ।

3. मलपरीक्षा : मलस्य नमूनासु हेलिकोबैक्टर् पाइलोरी प्रतिजनस्य अन्वेषणं कृत्वा निदानं भवति ।

4. अन्तःदर्शनम् : जठरदर्शनस्य समये जठरस्य श्लेष्मस्य नमूनानि प्राप्य बायोप्सी क्रियन्ते ।

हेलिकोबैक्टर पाइलोरी इत्यस्य चिकित्सा

हेलिकोबैक्टर् पाइलोरी इत्यनेन संक्रमितानां रोगिणां कृते समये प्रभावी च चिकित्सा महत्त्वपूर्णा अस्ति । चिकित्साविधिषु मुख्यतया अन्तर्भवति : १.

1. त्रिगुणचिकित्सा : एकः प्रोटॉनपम्पनिरोधकः प्लस् द्वौ एंटीबायोटिकौ, यथा ओमेप्राजोल् आन्तरिकलेपितकैप्सूलः, एमोक्सिसिलिन् कैप्सूलः, क्लैरिथ्रोमाइसिन् कैप्सूलः च।

2. चतुर्गुणचिकित्सा : एकः बिस्मथ-एजेण्टः प्लस् एकः प्रोटॉन-पम्प-अवरोधकः प्लस् द्वौ जीवाणुनाशकौ औषधौ, यथा लैन्सोप्राजोल् आन्तरिक-लेपित-गोल्यः, बिस्मथ-पोटेशियम-साइट्रेट्-कैप्सूलाः, एमोक्सिसिलिन-कैप्सूलाः, तथा च लेवोफ्लोक्सासिन्-हाइड्रोक्लोराइड्-कैप्सूलाः

उपचारचक्रं प्रायः १०-१४ दिवसाः भवति, तथा च उन्मूलनप्रभावस्य पुष्ट्यर्थं उपचारानन्तरं समीक्षा आवश्यकी भवति । ज्ञातव्यं यत् उन्मूलनचिकित्सा निरन्तरं सम्पन्नं भवितुमर्हति, औषधप्रतिरोधस्य विकासं परिहरितुं इच्छानुसारं बाधितुं न शक्यते

हेलिकोबैक्टीर पाइलोरी संक्रमणं कथं निवारयितुं शक्यते

हेलिकोबैक्टर् पाइलोरी संक्रमणस्य निवारणाय व्यावहारिकाः सुझावाः अत्र सन्ति ।

1. व्यक्तिगतस्वच्छतां उत्तमं निर्वाहयन्तु

बहुधा हस्तौ प्रक्षाल्यताम् : भोजनात् पूर्वं, स्नानगृहस्य उपयोगानन्तरं, कच्चाहारस्य संचालने च सर्वदा साबुनेन, प्रवाहितजलेन च सम्यक् हस्तौ प्रक्षाल्यताम्

कटलरीसाझेदारी परिहरन्तु : संक्रमणस्य जोखिमं न्यूनीकर्तुं कटलरी, पेयचश्मा, भोजनं च अन्यैः सह साझां न कर्तुं प्रयतध्वम्।

2. खाद्यसुरक्षायाः विषये ध्यानं ददातु

स्वच्छानि सुरक्षितानि च आहारपदार्थानि चिनुत : ताजानि सुपक्वानि आहारपदार्थानि खादन्तु तथा च कच्चानि अथवा अल्पपक्वानि मांसानि समुद्रीभोजनानि च परिहरितुं प्रयतन्ते।

सुरक्षितं जलं पिबन्तु : स्वच्छं, शुद्धं जलस्रोतः अवश्यं पिबन्तु। यत्र जलस्य गुणवत्तायाः विषये अनिश्चिताः सन्ति तत्र शीशीजलस्य चयनं श्रेयस्करम् ।

3. पाकस्य आदतेषु सुधारं कुर्वन्तु

भोजनं सम्यक् तापयन्तु : सम्भाव्यजीवाणुनाशार्थं पाककाले भोजनं समुचितं तापमानं प्राप्नोति इति सुनिश्चितं कुर्वन्तु।

पाकशाला स्वच्छतायां ध्यानं ददातु : पाकशाला स्वच्छा स्वच्छा च कटनफलकानि, छूराणि इत्यादीनि उपकरणानि नियमितरूपेण स्थापयन्तु येन पारदूषणं न भवति।

4. गृहस्य स्वच्छतायां सुधारं कुर्वन्तु

नियमितरूपेण स्वगृहस्य वातावरणं स्वच्छं कुर्वन्तु : स्वगृहस्य निवासस्य च वातावरणं स्वच्छं कुर्वन्तु तथा च बहुधा स्पृष्टानि पृष्ठानि नियमितरूपेण कीटाणुनाशयन्तु।

शौचालयस्य स्वच्छतायां ध्यानं ददातु : शौचालयं स्वच्छं शुष्कं च स्थापयन्तु, नियमितरूपेण च स्वच्छं कुर्वन्तु।

5. स्वास्थ्यस्य स्थितिं अवगच्छन्तु

भवतः परितः ये सन्ति तेषां स्वास्थ्ये ध्यानं ददातु : यदि परिवारस्य सदस्यस्य मित्रस्य वा हेलिकोबैक्टर् पाइलोरी संक्रमणस्य निदानं भवति तर्हि पारसंक्रमणं निवारयितुं स्वच्छतां सुदृढं कर्तुं कीटाणुनाशकं च विशेषं ध्यानं दातव्यम्।

नियमितरूपेण शारीरिकपरीक्षाः : येषां जनानां पाचनतन्त्रस्य समस्या अस्ति अथवा येषां परिवारे हेलिकोबैक्टर् पाइलोरी इत्यनेन संक्रमितः अस्ति, तेषां कृते नियमितपरीक्षा सम्भाव्यसमस्यानां शीघ्रमेव ज्ञातुं साहाय्यं कर्तुं शक्नोति

6. दृढं कुरुतप्रतिरक्षा

स्वस्थ आहारः : शरीरस्य रोगप्रतिरोधकशक्तिं वर्धयितुं ताजाः फलानि, शाकानि, साकं धान्यानि च समाविष्टानि विटामिन-खनिज-युक्तानि अधिकानि आहारपदार्थानि खादन्तु ।

नियमितव्यायामः : मध्यमव्यायामेन समग्रस्वास्थ्ये सुधारः भवति, प्रतिरोधस्य च सुधारः भवति ।

पर्याप्तं निद्रां प्राप्नुत : सुनिद्राभ्यासान् धारयन्तु तथा च प्रतिदिनं पर्याप्तं विश्रामं कुर्वन्तु इति सुनिश्चितं कुर्वन्तु।

उपर्युक्त उपायानां माध्यमेन हेलिकोबैक्टर् पाइलोरी संक्रमणस्य जोखिमः प्रभावीरूपेण न्यूनीकर्तुं शक्यते । यद्यपि एषः जीवाणुः जनसंख्यायां सर्वत्र विद्यमानः अस्ति तथापि उत्तमः व्यक्तिगतस्वच्छता, सुरक्षितः आहारः, स्वस्थजीवनशैली च संक्रमणस्य सम्भावनां महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति यदि भवन्तः किमपि असामान्यं लक्षणं विशेषतः पाचनतन्त्रस्य असुविधां अनुभवन्ति तर्हि आवश्यकपरीक्षणार्थं चिकित्सायाश्च समये एव व्यावसायिकवैद्यस्य परामर्शं कुर्वन्तु ।

यद्यपि हेलिकोबैक्टर् पाइलोरी अनेकेषां जीवने सर्वत्र विद्यमानः अस्ति तथापि तस्य सम्भाव्यहानिः न्यूनीकर्तुं न अर्हति । अस्य संक्रमणस्य शीघ्रं पत्ताङ्गीकरणं प्रभावी चिकित्सा च अधिकगम्भीरस्वास्थ्यसमस्यानां निवारणाय महत्त्वपूर्णम् अस्ति । यदि भवान् शङ्कते यत् भवान् हेलिकोबैक्टर् पाइलोरी-रोगेण संक्रमितः अस्ति अथवा तत्सम्बद्धानि लक्षणानि सन्ति तर्हि समये एव परीक्षणार्थं चिकित्सायाश्च व्यावसायिकवैद्यस्य सल्लाहं ग्रहीतुं अनुशंसितम्