समाचारं

वर्षे वर्षे प्रायः ४ गुणानां वृद्धिः! अस्मिन् ग्रीष्मकाले किमर्थम् एतावन्तः फ्लू-रोगाः सन्ति ?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साक्षात्कारं कृतवन्तः विशेषज्ञाः : पेकिङ्ग् विश्वविद्यालयस्य शौगाङ्ग-अस्पतालम्संक्रमित करेंप्रबंधन एवं रोग नियन्त्रण विभाग के निदेशक ली क्यूई

ग्लोबल टाइम्स हेल्थ क्लाइंट रिपोर्टर डोंग चांगक्सी

पूर्ववर्षाणाम् अपेक्षया अस्मिन् ग्रीष्मकाले अधिकाः जनाः शीतरोगेण पीडिताः इति भाति । चीनीयरोगनियन्त्रणनिवारणकेन्द्रेण प्रकाशितस्य सूचनायोग्यसंक्रामकरोगाणां नवीनतमराष्ट्रीयमहामारीस्थित्यानुसारं जूनमासे मम देशे इन्फ्लूएन्जा-प्रकरणानाम् संख्या ३१४,७०९ आसीत्, यत् गतस्य समानकालस्य ६५,२८९ प्रकरणानाम् अपेक्षया प्रायः चतुर्गुणं वृद्धिः अभवत् वर्ष। राष्ट्रीय इन्फ्लूएन्जाकेन्द्रस्य निगरानीयदत्तांशैः अपि ज्ञायते यत् उत्तरक्षेत्रे वर्तमानस्य "बहिःरोगी-आपातकालीनप्रकरणानाम् इन्फ्लूएन्जा-सदृशानां प्रकरणानाम् प्रतिशतं" २०२१ तः २०२३ पर्यन्तं समानकालस्य अपेक्षया अधिकम् अस्ति २९ जुलैतः अगस्त ४ पर्यन्तं सेंटिनल-अस्पतालेषु (महामारीनां वा संक्रामकरोगाणां वा नियन्त्रणं निवारणं च सुदृढं कर्तुं देशेन विशेषतया स्थापिताः प्रमुखनिगरानीबिन्दु-अस्पतालानि) इन्फ्लूएन्जा-सदृशानां प्रकरणानाम् प्रतिशतं ३.८% आसीत् (यथा अधोलिखिते चित्रे दर्शितम्, रक्तरेखा अस्मिन् वर्षे दत्तांशवक्रम् अस्ति)।

सामान्यतया इन्फ्लूएन्जा-रोगः शरद-शीत-वसन्त-ऋतुषु अधिकः भवति, ग्रीष्मकालः इन्फ्लूएन्जा-रोगस्य चरमऋतुः न भवति इति मन्यते । पूर्ववर्षाणाम् अपेक्षया अस्मिन् ग्रीष्मकाले फ्लू-महामारी किमर्थं अधिका अस्ति ? अस्मिन् विषये "ग्लोबल टाइम्स् हेल्थ क्लाइण्ट्" इत्यस्य एकः संवाददाता पेकिङ्ग् विश्वविद्यालयस्य शौगाङ्ग-अस्पतालस्य संक्रमणप्रबन्धन-रोगनियन्त्रणविभागस्य निदेशकस्य ली क्यू इत्यस्य साक्षात्कारं कृतवान् सा अवदत् यत् अस्मिन् ग्रीष्मकाले इन्फ्लूएन्जारोगिणां वृद्धेः अर्थः भवितुं शक्नोति यत् इन्फ्लूएन्जा-रोगस्य ऋतु-प्रकारः भग्नः अभवत्, यस्य अर्थः अस्ति यत् इन्फ्लूएन्जा-रोगस्य ऋतु-महामारी-लक्षणं पुनः स्पष्टं न भविष्यति |. वस्तुतः २०२३ तमे वर्षे इन्फ्लूएन्जा-रोगस्य "अति-ऋतुः" महामारी पूर्वमेव अभवत् । राष्ट्रिय इन्फ्लूएन्जाकेन्द्रेण प्रकाशितानां तथ्यानां अनुसारं मम देशस्य दक्षिणप्रान्तेषु २०२३ तमस्य वर्षस्य जूनमासे इन्फ्लूएन्जावायरसपरीक्षणस्य सकारात्मकदरः निरन्तरं वर्धमानः, केषुचित् प्रान्तेषु ग्रीष्मकाले उच्चप्रसवः अभवत् अस्मिन् वर्षे इन्फ्लूएन्जा-रोगस्य “प्रतिऋतु” प्रवृत्तिः गतवर्षस्य तुलने केवलं वृद्धिः एव अस्ति ।

"वास्तवतः ग्रीष्मर्तौ इन्फ्लूएन्जा-रोगस्य अधिकं प्रकोपः भवति इति असामान्यं न भवति।" मम देशस्य विभिन्नेषु क्षेत्रेषु इन्फ्लूएन्जा ए-रोगस्य महामारीस्थितेः अध्ययनेन ज्ञायते यत् उत्तरप्रान्तेषु यथा शाण्डोङ्ग् तथा हेबेइ इत्यादिषु ३३° उत्तराक्षांशेषु दक्षिणप्रान्तेषु च यथा गुआङ्गडोङ्ग तथा च २७° उत्तराक्षांशस्य दक्षिणदिशि गुआङ्ग्शी, महामारीशिखरं प्रतिवर्षं एप्रिलमासतः जूनपर्यन्तं भवति, यथा जियांग्क्सी-हुबेइ-इत्यादिषु अक्षांशद्वयस्य मध्ये प्रतिवर्षं जनवरीतः फेब्रुवरीपर्यन्तं, जूनतः अगस्तपर्यन्तं च "द्विगुणशिखराणि" भवन्ति

ली क्यू इत्यस्य मतं यत् इन्फ्लूएन्जा-रोगस्य खतराणां बहु न्यूनानुमानं कृतम् अस्ति । विश्वस्वास्थ्यसङ्गठनम् (कः) इत्यस्य अनुमानं यत् ऋतुकाले इन्फ्लूएन्जा-रोगेण प्रतिवर्षं विश्वे ६५०,००० जनानां मृत्योः कारणं भवितुम् अर्हति, यत् प्रत्येकं ४८ सेकेण्ड्-मध्ये इन्फ्लूएन्जा-रोगेण एकस्य मृत्युस्य बराबरम् अस्ति [१

अतः सा स्मारितवती यत् यद्यपि ग्रीष्मकालीनतापः समीपं गच्छति तथापि ग्रीष्मकालीनतापः क्रमेण शान्तः भवति, अनेकेषु क्षेत्रेषु तापमानं शीतलं भवति, दिवा रात्रौ च तापमानस्य अन्तरं क्रमेण विस्तृतं भवति प्रणाली अद्यापि आक्रमणस्य दुर्बलं वर्तते, अतः इन्फ्लूएन्जा-रोगात् सावधानाः भवन्तु । इन्फ्लूएन्जा-रोगस्य मुख्यलक्षणं ज्वरः, शिरोवेदना च भवति , retrosternal discomfort, facial flushing, and chills , शीतलता, शरीरस्य मांसपेशी-सन्धि-वेदना, क्लान्तता इत्यादयः प्रणालीगतलक्षणाः । लक्षणानाम् विशिष्टतायाः अभावात् सामान्यशीतस्य, नवीनस्य कोरोनाविषाणुना सह तुलना कर्तुं सुलभम् अस्तिनिमोनियाभ्रमः अस्ति चेत् तस्य भेदः कठिनतरः अस्ति अतः कालान्तरे चिकित्सायै ज्वरचिकित्सालयं गन्तुं श्रेयस्करम् । वृद्धाः, ५ वर्षाणाम् अधः बालकाः, गर्भिणीः, अन्तर्निहितरोगयुक्ताः रोगिणः च विशेषतया ध्यानं दातव्यम् । पूर्वसम्बद्धानि आँकडानि दर्शयन्ति यत् प्रतिवर्षं विद्यालयस्य आरम्भात् एकसप्ताहद्वयं यावत् संक्रामकरोगाणां उच्चप्रकोपस्य अवधिः भवति।

इन्फ्लूएन्जा-टीकाकरणं इन्फ्लूएन्जा-निवारणस्य सर्वाधिकं प्रभावी उपायः अस्ति तथा च इन्फ्लूएन्जा-रोगस्य घटनां तीव्रताम् च महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोतिजटिलतासंशय। इन्फ्लूएन्जा-टीकायाः ​​प्राप्तेः अनन्तरं प्रायः २ तः ४ सप्ताहाः यावत् रक्षात्मकस्तरस्य विकासाय समयः भवति ।प्रतिपिण्डः, अतः स्थानीय इन्फ्लूएन्जा-ऋतुतः पूर्वं टीकाकरणं सम्पूर्णं कर्तुं अनुशंसितम् ।

इन्फ्लूएन्जा इत्यादीनां श्वसनसंक्रमणानां निवारणाय अपि उत्तमाः व्यक्तिगतस्वच्छताभ्यासाः निर्वाहयितुं महत्त्वपूर्णं साधनम् अस्ति । इन्फ्लूएन्जा-महामारी-ऋतौ बहुधा हस्तौ प्रक्षाल्यताम्, उच्च-जोखिम-समूहाः जनसङ्ख्यायुक्तेषु स्थानेषु गमनम् अकुर्वन्, तथा च कासस्य वा श्वासस्य वा समये नासिकां मुखं च ऊतकैः, तौल्यैः इत्यादिभिः आच्छादयितुं शस्यते, प्रयासं च कुर्वन्तु हस्तप्रक्षालनात् पूर्वं नेत्रनासिकामुखं वा स्पर्शं न कर्तुं । ▲

दत्तांशस्रोतः : १.

[1]विश्वस्वास्थ्यसङ्गठनम्। तथ्य शीटन इन्फ्लूएंजा(ऋतुगत)। इत्यस्मिन्‌। [http://www.who.int/en/news-room/fact-sheets/detail/influenza-(ऋतुगत)]।

सम्पादकः डेङ्ग यू

मुख्य सम्पादक : झांग फांग