समाचारं

अविटा इत्यस्य हुवावे-निवेशः ११.५ अरब-युआन्-रूप्यकाणि आकर्षयिष्यति, द्वितीयः बृहत्तमः भागधारकः च भविष्यति इति अपेक्षा अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेन्सेन्ट्समाचार "प्रथम पङ्क्ति"

लेखक लियू कान्शुन सम्पादक लियू पेंग

२० अगस्त दिनाङ्के चङ्गन् समूहस्य सहायककम्पनी अविता इन्वेस्टमेण्ट् इत्यनेन...हुवावेयिनवाङ्ग् इत्यनेन आधिकारिकतया अनुबन्धे हस्ताक्षरं कृतम् अस्य लेनदेनस्य अनन्तरं अविटा टेक्नोलॉजी इत्यस्य यिनवाङ्ग इत्यस्य १०% भागः अस्ति तथा च हुवावे इत्यस्य ९०% भागः अस्ति, येन यिनवाङ्ग इत्यस्य द्वितीयः बृहत्तमः भागधारकः अभवत् । विषये परिचितजनानाम् अनुसारं भविष्ये चङ्गन् हुवावे-कम्पनीयां निवेशं निरन्तरं करिष्यति इति अपेक्षा अस्ति, परन्तु भागधारकानुपातस्य परिवर्तनं अज्ञातम् अस्ति

चङ्गन् ऑटोमोबाइल इत्यनेन १९ अगस्तस्य सायंकाले घोषितं यत् अविटा टेक्नोलॉजी इत्यनेन घोषितं यत् सः हुवावे इत्यस्य नूतने कम्पनी - "यिनवाङ्ग" (शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड) इत्यस्मिन् औपचारिकरूपेण निवेशं करिष्यति, यस्य भागस्य १०% भागः भवति, तथा च लेनदेनस्य राशिः 115 100 मिलियन आरएमबी आसीत्, नकदनिवेशरूपेण, हुवावे इत्यनेन सह कम्पनीयाः भविष्यस्य विकासस्य संयुक्तरूपेण समर्थनार्थं । यिनवाङ्गस्य मूल्याङ्कनं आश्चर्यजनकं ११५ अर्बं प्राप्तम् इति अपि अस्य अर्थः ।

दलालीविश्लेषणस्य अनुसारं अविता हुवावेतः अधिकं सशक्तिकरणं प्राप्स्यति तथा च अनन्तरं परिचालनेषु हुवावे-सम्बद्धे प्रौद्योगिकी/आपूर्तिशृङ्खलासहकार्ये प्राथमिकताम् आनन्दयिष्यति। चङ्गन् ऑटोमोबाइलः हुवावे इत्यनेन सह सामरिकसहकार्यं व्यापकरूपेण सुदृढं करिष्यति यत् तस्य बुद्धिमान् न्यूनकार्बन-यात्रा-प्रौद्योगिकी-कम्पनीरूपेण परिणतुं साहाय्यं करिष्यति।

यिनवाङ्गस्य पूर्ववर्ती हुवावे ऑटो बीयू आसीत् २०२३ तमस्य वर्षस्य उत्तरार्धे हुवावे इत्यनेन ऑटो बीयू इत्यस्य स्वतन्त्रतया विकासं कर्तुं निर्णयः कृतः तथा च "यिनवाङ्ग्" इत्यस्य स्थापनायां निवेशः कृतः . तस्मिन् एव वर्षे नवम्बर्-मासस्य २६ दिनाङ्के चंगन-आटोमोबाइल-द्वारा प्रकाशितेन "निवेश-सहकार-ज्ञापनपत्रेण" ज्ञातं यत् चङ्गन्-आटोमोबाइल-इत्यनेन तत्सम्बद्धैः पक्षैः च इक्विटी-इत्यस्य ४०% अधिकं न प्राप्तुं निवेशस्य योजना कृता अस्ति

केषाञ्चन माध्यमानां उपरि उल्लिखिते प्रस्ताविते निवेशे अधिकव्याख्याः सन्ति यत् इक्विटीयाः ४०% अधिकं न प्राप्तुं शक्यते, तथा च दावान् अकरोत् यत् "मूलयोजना चङ्गनस्य तस्य सम्बन्धितपक्षस्य च (चीन आयुधसाधनं जियुआन् तथा स्थानीयराज्यस्वामित्वयुक्ता सम्पत्तिः च समाविष्टा) to jointly invest 40%, Changan + China Ordnance उपकरणसमूहेन प्रायः 20% निवेशः कृतः, तथा च स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः 20% निवेशितवन्तः तथापि, यतोहि मुख्यालयः शेन्झेन्नगरे स्थितः इति अपेक्षा आसीत् न तु चोङ्गकिंगनगरे, स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः निवेशं त्यक्तवान् ।

परन्तु टेनसेण्ट् ऑटो इत्यनेन विषये परिचितैः जनानां कृते ज्ञातं यत् चङ्गन् ऑटोमोबाइल् इत्यनेन हुवावे यिनवाङ्ग् इत्यस्मिन् निवेशः कृतः यतः यिनवाङ्ग् इत्यस्य ४०% अधिकं भागं न प्राप्तुं निवेशः करणीयः इति पूर्वयोजनातः अधुना अविटा इत्यनेन हुवावे यिनवाङ्ग इत्यनेन सह सम्झौतेः हस्ताक्षरं सम्पन्नम् अस्ति तथा % 10% भागं धारयति, शेयरधारकानुपातस्य न्यूनता अन्यकारणानां कारणेन अस्ति, न तु स्थानीयराज्यस्वामित्वयुक्तानां परित्यागस्य अफवाः २०%, परन्तु मूलतः निश्चितम् अस्ति यत् भविष्ये चङ्गन् समूहः हुवावे यिनवाङ्ग् इत्यस्मिन् निवेशं निरन्तरं करिष्यति, तस्य डीप ब्लू तथा चङ्गन् कियुआन् इत्येतयोः सर्वेषां कृते नवीनकम्पनीतः (यिनवाङ्ग) गहनसशक्तिकरणं भवितुम् अर्हति, परन्तु तदनन्तरस्य अनुपातः अतिरिक्तभागाः अद्यापि निर्धारयितुं न शक्यन्ते।

अस्मिन् हस्ताक्षरसमारोहे अविता इत्यस्य तृतीयस्य मॉडलस्य अविटा ०७ इत्यस्य वास्तविकं कारं प्रथमवारं उजागरितम् अस्ति यत् एतत् नूतनं कारं मध्यम आकारस्य एसयूवी इत्यस्य रूपेण स्थापितं अस्ति तथा च २०२४ तमस्य वर्षस्य चेङ्गडु ऑटो शो इत्यस्मिन् आधिकारिकरूपेण अनावरणं भविष्यति, यत् उद्घाटनं भविष्यति अगस्त ३०.सेप्टेम्बरमासे विक्रयणार्थं। नूतनकारस्य बृहत्तमं मुख्यविषयं अस्ति यत् एतत् हुवावे इत्यस्य उच्चस्तरीयं बुद्धिमान् चालनप्रणालीं, HarmonyOS काकपिट् च सुसज्जितम् अस्ति, तथा च शुद्धविद्युत्-विस्तारित-परिधि-शक्ति-प्रणालीं प्रदाति यत् अस्य विक्रयणं २५०,००० तः ३५०,००० युआन्-पर्यन्तं भविष्यति