समाचारं

युद्धकलाजगतोः आक्रोशानां द्वेषाणां च अनुभवं कुर्वन्तु तथा च २०२४ तमे वर्षे प्रकाशितानां युद्धकलाक्रीडाणां वृत्तान्तं गृह्यताम्।किं भवान् तेषु कस्यापि क्रीडां कर्तुम् इच्छति?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युद्धकला चीनीयानां कृते अद्वितीयः रोमान्सः अस्ति युद्धकलानां भावुकजगति क्रीडकाः सदैव तत् अनन्तं साहसिकं अन्वेष्टुं युद्धकलाजगतोः आक्रोशान् द्वेषान् च अनुभवितुं उत्सुकाः भवन्ति अस्मिन् अंकस्य मध्ये Xinyoujiang कतिपयानां लोकप्रियानाम् युद्धकलाक्रीडाणां वृत्तान्तं करिष्यति ये 2024 तमे वर्षे विमोचिताः भविष्यन्ति।आगत्य पश्यन्तु यत् भवतः कृते केचन सन्ति वा~

"नद्यः सरोवराणां च अभिलेखाः" ।

"जियांग्हुलु" इति युद्धकला-विषयकं व्यापार-अनुकरण-क्रीडा अस्ति यत् Steam-मञ्चे प्रारम्भिक-प्रवेश-विधिं प्रारब्धवान् अस्ति । अयं क्रीडा युद्धकलानां अनुकरणं, वास्तविकसमययुद्धस्य अनुभवं च केन्द्रीक्रियते । सम्प्रदायं निर्मायताम्, शिष्यान् नियोजयन्तु, कार्याणि कुर्वन्तु, संसाधनं प्राप्नुवन्तु, शस्त्राणि निर्मायन्तु, अमृतानि परिष्कृत्य, युद्धकला विकसितुं, युद्धकलायां स्पर्धां कर्तुं गठबन्धनं कुर्वन्तु, जादूशस्त्राणां कृते स्पर्धां कुर्वन्तु... अन्ते च स्वस्य शक्तिं प्रतिष्ठां च वर्धयन्तु, प्रथमाङ्कं भवन्तु सम्प्रदायः जगति ।


क्रीडायाः आरम्भे क्रीडकाः सम्प्रदायस्य निर्माणार्थं स्थानं चिन्वितुं शक्नुवन्ति, भिन्नानि स्थानानि च भिन्नानि संसाधनानि उत्पादयितुं शक्नुवन्ति । तदतिरिक्तं क्रीडकाः निश्चितसङ्ख्यायाः बिन्दुभिः स्वस्य उद्घाटनं अपि परिभाषितुं शक्नुवन्ति । सम्प्रदायनिर्माण-अन्तरफलके खिलाडयः भवनानि निर्मातुं, उन्नयनं कर्तुं, ध्वंसयितुं च शक्नुवन्ति, यथा शिष्यप्रशिक्षणं, शस्त्रनिर्माणं, अमृतशोधनम् इत्यादयः । तस्मिन् एव काले क्रीडायां प्रायः शतप्रकारस्य बाह्ययुद्धकौशलस्य, शताधिकप्रकारस्य आन्तरिककौशलस्य च भवति प्रत्येकं शिष्यः द्वौ बाह्यकौशलौ चत्वारि आन्तरिककौशलौ च सुसज्जयितुं शक्नोति युद्धप्रभावशीलतां सुधारयितुम् विशेषतया महत्त्वपूर्णम् अस्ति । सम्प्रदायस्य शिष्याः क्रीडकस्य व्यवस्थानुसारं स्वकर्तव्यं निर्वहन्ति यदा कार्याणि कर्तुं वा स्वतन्त्रतया अन्वेषणं कर्तुं वा निर्गच्छन्ति तदा तेषां विविधपात्राणां सम्मुखीभवनं भविष्यति, तथा च समये समये यादृच्छिकघटनानां प्रवर्तनं भविष्यति, येन क्रीडकस्य निर्णयः करणीयः भवति


"खड्गस्य नदीनां च सरोवरस्य च मार्गः"।

"तलवाराः नद्यः च" इति पार्श्व-स्क्रॉलिंग् मार्शल आर्ट्स् आरपीजी-स्टैण्ड-अलोन्-क्रीडा अस्ति यत् आधिकारिकतया १९ सितम्बर्-दिनाङ्के विमोचितं भविष्यति ।निःशुल्क-प्रदर्शनं Steam-मञ्चे प्रारब्धम् अस्ति खिलाडयः यादृच्छिक-एनपीसी-सहितं यादृच्छिक-घटनाभिः सह निर्मितस्य स्वयमेव-सञ्चालित-मुक्त-क्षेत्रे निमग्नाः भविष्यन्ति, समृद्ध-युद्धकला-कथानकानाम्, क्षैतिज-एक्शन-युद्धानां च अनुभवं करिष्यन्ति, युद्धकला-जगतः द्वेषान्, द्वेषान् च अनुभविष्यन्ति


सामान्ययुद्धकलाक्रीडाणां विपरीतम्, यत्र क्रीडकाः दैवस्य पुत्रः अथवा भविष्यस्य विशालकायस्य दिनचर्यारूपेण आरभन्ते, अस्मिन् क्रीडने क्रीडकाः आरम्भे स्वकीयं वृत्तिम् चिन्वितुं शक्नुवन्ति, तथा च नवसिख्यायां भिन्नविकल्पैः अभिमुखीकरणैः च स्वजीवनं आकारयितुं शक्नुवन्ति ग्रामः एकस्य शूरवीरस्य कृते एकः अद्वितीयः आरम्भबिन्दुः। कतिपयघण्टानां मुख्यकथानकं नित्यविपर्ययविग्रहैः सह युद्धकलाकथा दृश्यते । शान्त इव लघुग्रामः वस्तुतः कारागारः अस्ति यत्र दुष्टाः कारागारं धारयन्ति, बहवः बलाः च गन्तुं सज्जाः सन्ति । प्रथमदृष्ट्या अत्यन्तं शिष्टरूपेण दृश्यमानैः पात्रैः सह मित्रतां कर्तुं शक्नुथ, अथवा प्रथमदृष्ट्या अत्यन्तं खतरनाकाः दृश्यमानानां "दुष्टस्त्रीणां" सह सम्बद्धतां प्राप्तुं शक्नुवन्ति, अथवा अराजकाः दुष्टाः च भूत्वा केषाञ्चन उपयोगेन सम्पूर्णग्रामस्य नरसंहारं कर्तुं शक्नुवन्ति विशेषविधयः । सः नदीसरोवरेषु अज्ञातव्यक्तिरूपेण आरब्धः, विनयशरीरेण च सः विश्वासघातकनदीसरोवरविवादेषु नायकः भूत्वा जगतः सामान्यप्रवृत्तिं प्रेरयति स्म


"गु लांग फेंग्युन लु"।

"गु लाङ्ग फेंग्युन् लू" इति हेलुओ स्टूडियो द्वारा विकसितः एकः खुले विश्वस्य युद्धकला आरपीजी क्रीडा अस्ति अस्मिन् गु लाङ्गस्य ५७ कृतीनां ७२ उपन्यासानां च पूर्णाधिकारः अस्ति यस्य वैश्विकप्रतिलिपिधर्मः अस्ति । क्रीडकाः युद्धकलाजगति सर्वविधनद्यः सरोवराणि च अन्वेष्टुं शक्नुवन्ति, लक्षाधिकशब्दानां कथानकस्य अनुभवं कर्तुं शक्नुवन्ति, सर्वेषां वर्गानां नायकान् मिलितुं शक्नुवन्ति, स्वसहभागिनां चयनं विकासं च कर्तुं शक्नुवन्ति, अन्ते च एकत्र यानफेङ्ग-नगरं प्रति प्रत्यागमनस्य रहस्यस्य समाधानं कर्तुं शक्नुवन्ति .


"गु लाङ्ग फेंग्युन् लु" इत्यस्मिन् खिलाडयः जीवनस्य सर्वेषां वर्गानां नायकैः सह मित्रतां कर्तुं शक्नुवन्ति, यथा जिओ ली इत्यस्य उड्डयनशीलः तलवारबाजः ली क्सुनहुआन्, चतुर्भिः भ्रूभिः सह लू क्षियाओफेङ्गः, अज्ञातः उन्मत्तपुत्रः शेन् लैङ्गः च In a world शिकायतां शिकायतां च पूर्णं, खिलाडयः स्वतन्त्रतया विशालं मानचित्रं अन्वेष्टुं शक्नुवन्ति तथा च समृद्धं कथानकं अनुभवितुं शक्नुवन्ति तथा च एकं बिल्कुलं नवीनं विकासव्यवस्थां, अन्ततः हुई यानफेङ्गस्य रहस्यस्य समाधानं कृतवन्तः। क्रीडायाः युद्धव्यवस्था हेलुओ इत्यस्य पारम्परिकयुद्धशतरंजस्य आधारेण भवति, तथा च नूतनं दोषं फ्रेमप्रणालीं च योजयति खिलाडयः भिन्न-भिन्न-क्रिया-स्थानानां माध्यमेन शत्रुं पराजयितुं, युद्धस्य समये च दलस्य विविध-पात्राणां संयोजनस्य पूर्णतया अनुभवं कुर्वन्ति .विधायाः निर्माणं कुरुत।


"जीवितनायकानां आख्यायिका"।

"लेजेण्ड् आफ् लिविंग हीरोस्" इति मार्शल आर्ट्स् आरपीजी गेम्स् इति ओरिजिनल् बर्ड् बियर इत्यनेन विकसितः पारस् गेम्स् इत्यनेन प्रकाशितः च । क्रीडायाः कथा शु इत्यस्मिन् ताङ्ग-सम्प्रदायात् प्रकटिता भवति, यः गुप्तशस्त्रैः जगति आधिपत्यं करोति ।


अयं क्रीडा एकान्तयुद्धकलानां क्षेत्रे केन्द्रितः अस्ति क्रीडायां मध्यमयोग्यतायाः कुरूपरूपस्य च ताङ्ग-सम्प्रदायस्य शिष्यस्य भूमिकां निर्वहन्ति न नायिका आभा तथा जीवनस्य कठिनता EX-HARD अस्ति। तस्मिन् एव काले एकदा शक्तिशालिनः ताङ्ग-सम्प्रदायः क्षीणः अभवत्, एकदा तया आक्षिप्ताः शत्रवः च क्रमेण आक्रमणं कुर्वन्ति नेता वृद्धावस्थायाः कारणेन राजत्यागं कर्तुं प्रवृत्तः अस्ति, परन्तु ताङ्ग-सम्प्रदायस्य शिष्याः क्षीणाः सन्ति, तेषां भविष्यं च इति संशयः । एकः मिनियनः इति नाम्ना भवन्तः एकान्ते एव भवेयुः, अथवा सम्प्रदायस्य अस्तित्वाय आत्मनः समर्पणं कुर्वन्तु? क्रीडायां नायकस्य व्यक्तित्वमापदण्डाः खिलाडयः निर्णयानुसारं कदापि परिवर्तयिष्यन्ति इति खिलाडयः अवमाननारूपेण स्वस्य युद्धकलां निखारयितुं आवश्यकाः सन्ति तथा च निर्णयनिर्माणद्वारा स्वव्यक्तित्वस्य लक्षणं प्रभावितुं शक्नुवन्ति प्रत्येकं सेकण्डे नियन्त्रणात् बहिः प्रत्येकं पदे सावधानता आवश्यकी भवति।


"अग्रे विरामः २" ।

"Next Stop Jianghu 2" Bai Yujing Studio द्वारा विकसितस्य "Next Stop Jianghu" IP इत्यस्य एकः स्वतन्त्रः सैण्डबॉक्स मार्शल आर्ट्स् गेम अस्ति । एषः क्रीडा मूल-आधारेण अधिकं गच्छति, विशालं मुक्त-विश्वं, मुक्त-चरित्र-वृद्धिं, विशाल-एनपीसी-कार्यं च संयोजयति, अन्ते च खिलाडयः युद्धकलानां मादक-पैनोरमा-सहितं प्रस्तुतं करोति


क्रीडायां बहुविधाः नायिकापरिचयाः परिकल्पिताः सन्ति, यथा सेनापतिस्य राज्ञी, दरिद्रा विद्वान्, धनिकः महिला च प्रत्येकं तादात्म्यपङ्क्तिः कोटिशब्दानां भिन्नकथानकस्य अनुरूपं भवति, येन भिन्नाः चरित्रवृद्धिः मार्गाः भवन्ति तस्मिन् एव काले नक्शे सावधानीपूर्वकं परिकल्पितानां साहसिकमिशनानाम्, पार्श्वमिशनस्य च बहूनां संख्या अस्ति, येन अस्य युद्धकलाजगत् विवरणं बहु समृद्धं भवति क्रीडा वास्तविकसमये क्रियाक्रीडायुद्धप्रणालीं स्वीकरोति, यत् मेरिडियन, क्षेत्राणि, पञ्च आन्तरिकअङ्गाः अन्यप्रणाल्याः च माध्यमेन खिलाडयः विविधगुणान् सुधारयति, ततः युद्धकलाप्रणालीं उपयुज्य क्रीडकान् आधिपत्यं निर्मातुं विविधानि सक्रियाणि निष्क्रियकौशलानि च ददाति, combos, and AOE इत्यादयः भिन्नाः प्रभावाः। प्रारम्भिकपदे क्रीडकानां कृते केवलं मूलभूतयुद्धकलानां समुच्चयः एव भवति, शेषाः उन्नतयुद्धकलाः सर्वे क्रीडकस्य विश्वे विविधानुभवानाम् उपरि अवलम्बन्ते


"वूजी नायकानां आख्यायिका"।

"The Legend of Wuji Heroes" इति एकः बारी-आधारितः युद्धकला-क्रीडा अस्ति यस्मिन् समृद्धाः BUILD तथा रोमाञ्चकारीः BOSS-युद्धानि सन्ति । क्रीडायां क्रीडकाः एकस्य युवानस्य खड्गधारकस्य भूमिकां निर्वहन्ति यः स्वस्य स्वामिनः आदेशेन पर्वतात् अधः गच्छति यथा सः वर्धमानः भवति तथा सः क्रमेण "वुजी एले" इति दुष्टसङ्गठनस्य आश्चर्यजनकं षड्यंत्रं प्रकाशयिष्यति


अयं क्रीडा दर्जनशः शस्त्रैः, उपसाधनैः, चालैः च मांस-रक्त-जगत् निर्माति । कथानकं भवतः युद्धस्य प्रतीक्षां कुर्वन्तः बहुशः युद्धकला-स्वामी सन्ति, प्रत्येकस्य भिन्नः जीवन-अनुभवः अस्ति तथा च अद्वितीयः युद्धशैली अस्ति खिलाडयः स्वस्य दुर्बलतां ज्ञातुं, शत्रुस्य पूर्वमेव पूर्वानुमानं कर्तुं, स्वस्य चालनं द्रष्टुं, स्वस्य दुर्बलतां ताडयितुं च शक्नुवन्ति , एकेन प्रहारेन च विजयं प्राप्नुवन्ति , अप्रतिमं सिद्धिभावं अनुभवन्ति। तत्सह क्रीडकाः विश्वस्य परिभ्रमणं, शूरवीरकार्यं कर्तुं, सर्वेषां कथानां आविष्कारं कर्तुं, विश्वस्य उतार-चढावस्य अनुभवं च कर्तुं शक्नुवन्ति