समाचारं

भारते निर्मितं iPhone Pro अस्मिन् वर्षे वैश्विकं पदार्पणं करिष्यति वा ? एप्पल् भारते बहुधा निवेशं करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, २० अगस्त (सम्पादक झोउ जियी) २.विषये परिचितानाम् अनुसारं एप्पल् अस्मिन् वर्षे प्रथमवारं भारते उच्चस्तरीय-आइफोन् प्रो, प्रो मैक्स मॉडल् उत्पादयिष्यति।

भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यस्य वित्तीयप्रोत्साहनेन चालितः एप्पल्-कम्पनी भारते क्रमेण अधिकानि आईफोन-उत्पादानाम् श्रृङ्खलां निर्मातुम् आरब्धा अस्ति । २०२४ तमस्य वर्षस्य मार्चमासे समाप्तवित्तवर्षे एप्पल्-कम्पनी भारते १४ अरब-डॉलर्-मूल्यानां आईफोन्-इत्यस्य संयोजनं कृतवान्, यस्य वैश्विक-उत्पादनस्य १४% भागः अभवत् ।

यदि उच्चस्तरीय-आइफोन-माडलस्य उत्पादनं भारते स्थानान्तरितम् अस्ति तर्हि भारते अमेरिकन-प्रौद्योगिकी-विशालकायस्य विकासाय एषः महत्त्वपूर्णः माइलस्टोन् भविष्यति ।

उच्चस्तरीयमाडलयोः प्रायः अधिककुशलबैटरी, उत्तमकैमराणि, टाइटेनियमशरीराणि च दृश्यन्ते, तेषु अधिकविशेषनिर्माणपङ्क्तयः अपि आवश्यकाः भवन्ति

एप्पल्-कम्पन्योः मुख्यः भागीदारः फॉक्सकॉन् अस्मिन् शरदऋतौ वैश्विकप्रक्षेपणस्य सप्ताहाभ्यन्तरे नूतनानां उपकरणानां संयोजनं आरभेत इति विषये परिचिताः जनाः अवदन्। अधुना कम्पनी दक्षिणतमिलनाडुराज्ये स्थितेषु स्वस्य कारखानेषु सहस्राणि श्रमिकान् प्रशिक्षितुं आरब्धा यत् ते वैश्विकप्रक्षेपणस्य यथासम्भवं समीपे iPhone 16 Pro तथा Pro Max इत्येतयोः उत्पादनस्य सज्जतां कुर्वन्ति।

सः व्यक्तिः एतदपि प्रकटितवान् यत् भारते एप्पल् इत्यस्य अन्ये भागिनः - पेगाट्रॉन् इत्यस्य भारतीयसहायककम्पनी तथा टाटा ग्रुप् - अपि शीघ्रमेव प्रो संस्करणानाम् उत्पादनं आरभुं शक्नुवन्ति।

स्थानीय आवश्यकताः पूरयन्तु

एप्पल्-कम्पन्योः प्रतिष्ठिताः मोबाईल-उपकरणाः भारतस्य वर्धमानेन मध्यमवर्गेण स्थिति-चिह्नानि इति मन्यन्ते, भारतं च एप्पल्-संस्थायाः महत्त्वपूर्णं विपण्यं अधिकाधिकं भवति ।

एप्पल्-सीईओ टिम कुक् गतवर्षे भारतं गत्वा देशे प्रथमानि एप्पल्-भण्डाराणि उद्घाटितवान् । गतमासे तथ्याङ्केषु ज्ञातं यत् भारते एप्पल्-कम्पन्योः वार्षिकविक्रयः ३३% वर्धितः, नूतनं उच्चतमं स्तरं प्राप्तवान् ।

यथा यथा भारतं स्थानीयतया अधिकानि मॉडल्-उत्पादनं आरभते तथा तथा विषये परिचिताः जनाः अवदन् यत् अस्य वर्षस्य अन्ते भारते निर्मिताः आईफोन्-इत्येतत् स्थानीयमागधां पूरयिष्यन्ति इति।

तदतिरिक्तं, विषये परिचिताः जनाः अपेक्षन्ते यत् एप्पल् भारते उत्पादितानां अधिकांशं प्रो, प्रो मेक्स उपकरणानां निर्यातं यूरोप, मध्यपूर्वं, अमेरिकादेशं च करिष्यति, यतः भारते महत्तरसंस्करणानाम् आग्रहः तुल्यकालिकरूपेण अल्पः अस्ति

सम्प्रति एप्पल्-कम्पन्योः वैश्विक-आयस्य प्रायः आधा भागः आईफोन्-इत्यस्मात् आगच्छति, ये अन्तिमेषु त्रैमासिकेषु संघर्षं कृतवन्तः । नवीनतमस्य एक्स्पोजरस्य अनुसारं नूतनं iPhone 16 श्रृङ्खला उत्तमकैमरैः, प्रोसेसरैः, प्रदर्शनैः च सुसज्जितं भविष्यति ।