समाचारं

बेंचमार्क हुवावे ! ऑनर् इत्यस्य प्रथमं त्रिगुणं पटलं प्रकाशितम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २० अगस्त दिनाङ्के ज्ञापितं यत् मीडिया-रिपोर्ट्-अनुसारं हुवावे-कम्पनी सितम्बर-मासे त्रिगुण-स्क्रीन्-प्रसारणं करिष्यति ।

ब्लोगरनिर्देशकः शि गुआन् इत्यनेन संकेतः दत्तः यत् न केवलं हुवावे, अपितु ऑनर् अपि त्रि-तह-पर्दे मॉडल् अपि परिनियोजयति, यस्य अर्थः अस्ति यत् त्रि-तहः स्क्रीनः एव न भविष्यति, तथा च सैमसंग, ऑनर् इत्यादयः ब्राण्ड् अपि तस्य अनुसरणं करिष्यन्ति।


पूर्वं ऑनर् इत्यस्य मुख्यकार्यकारी झाओ मिंग इत्यनेन उक्तं यत् ऑनर् इत्यनेन त्रिगुणात्मकस्य पटलस्य तकनीकीस्तरः सम्पन्नः, उपभोक्तृणां माङ्गल्याः आधारेण व्यावसायिकीकरणसमयस्य नोड् निर्धारयिष्यति च अस्माकं कृते त्रिगुणात्मकः पटलः तकनीकीविषयः नास्ति, अपितु विषयः अस्ति व्यापारपरिचयस्य .

सः अपि प्रकटितवान् यत् ऑनर् इत्यस्य त्रि-फोल्डिंग्, स्क्रॉलिंग् इत्यादीनां असंख्यानां प्रौद्योगिकीनां योजना अस्ति, परन्तु अद्यापि तस्य घोषणा न कृता ।

झाओ मिंगस्य वचनात् द्रष्टुं कठिनं न भवति यत् ऑनर् इत्यस्य त्रिगुणितपर्दे सम्बद्धा प्रौद्योगिकी पूर्वमेव सामूहिकनिर्माणार्थं व्यावसायिकप्रयोगाय च सज्जा अस्ति विशिष्टः विमोचनसमयः विपण्यप्रतिक्रियायाः उपरि निर्भरं भवति

यथा वयं सर्वे जानीमः, विपण्यां बृहत् तन्तुः लघु तन्तुः च द्वौ रूपौ स्तः तेषु बृहत् तन्तुः अधिकं ध्यानं आकर्षितवान् काउण्टरपॉइंट रिसर्च इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमे त्रैमासिके फोल्डिंग् स्क्रीन मोबाईलस्य प्रेषणस्य मात्रा फ़ोनेषु वर्षे वर्षे ४८% वृद्धिः अभवत् तेषु बृहत् तन्तुः Model shipments वर्षे वर्षे ९१% वृद्धिः अभवत् ।

लघु तन्तुयोग्यमाडलस्य तुलने बृहत् तन्तुयुक्तमाडलस्य बृहत्तराणि पटलानि सन्ति तथा च समृद्धतरप्रयोगपरिदृश्यानि उपभोक्तारः एतत् रूपं प्राधान्यं ददति, येन मालवाहनस्य महती वृद्धिः भवति

त्रिगुणात्मकस्य पटलस्य दृश्यलाभानां विस्तारः अधिकः भविष्यति इति पूर्वानुमानं भवति, यत् प्रतीक्षितुम् अर्हति ।