समाचारं

उपयोक्तारः आगामिनि Apple iPhone 16 श्रृङ्खलायां उन्नयनं न कुर्वन्ति तस्य बृहत्तमं कारणं अस्ति यत्: Can’t afford it

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् १० सितम्बर् दिनाङ्के iPhone 16 श्रृङ्खलायाः सम्भाव्यप्रक्षेपणस्य सज्जतां कुर्वन् अस्ति, तथा च यथा जनाः चतुर्णां उपकरणानां मध्ये एकं पूर्वादेशं कर्तुं वा विश्वे पङ्क्तिं कृत्वा नवीनतमं हस्तं प्राप्तुं चिन्तापूर्वकं प्रतीक्षन्ते, तदा एकेन अन्वेषणेन अन्यः पक्षः प्रकाशितः मुद्रायाः । सर्वेक्षणे ७६६ प्रतिभागिभ्यः पृष्टं यत् अस्मिन् वर्षे यदा iPhone 16 इत्यस्य प्रक्षेपणं भवति तदा तस्य उन्नयनस्य किं बृहत्तमं कारणम् इति बहुमतेन उक्तम्न शक्नोति


SellCell इत्यनेन कृते गहने सर्वेक्षणे उपयोक्तारः नूतनस्य iPhone 16 मॉडलपर्यन्तं व्यापारं कर्तुं इच्छन्ति वा अनिच्छन्ति वा इति कारणानि प्रकाशितानि। अस्मिन् वर्षे जनाः किमर्थं उन्नयनं न करिष्यन्ति इति कारणानां चर्चां कुर्वन्तः विभागं प्रति अधः स्क्रॉल कुर्मः, ७६६ प्रतिवादिषु ३४.२% जनाः अवदन् यत् तेषां सामर्थ्यं नास्ति, उन्नयनं न कर्तुं द्वितीयं बृहत्तमं कारणं च ३४.१% जनाः अवदन् पुरातनं प्रतिरूपं स्थापयति स्म। एतेषु अधिकांशेषु उपयोक्तृषु अद्यापि iPhone 13 अथवा iPhone 12 अपि अस्ति, तथा च स्मार्टफोनेन कर्तव्यानि मूलभूतकार्यं कुर्वन् अद्यापि सम्यक् कार्यं करोति।

यथा तृतीयं बृहत्तमं कारणं यत् उपयोक्तारः उन्नयनं न कुर्वन्ति, सर्वेक्षणप्रतिभागिनां १२.८% जनाः प्रतिवदन्ति यत् ते अद्यापि स्ववाहकेन सह अनुबन्धे सन्ति इति । रोचकं तत् अस्ति यत् ५.५% जनाः अवदन् यत् प्रतिवर्षं नूतनानां iPhones इत्यस्य कार्याणि विनिर्देशाः च सर्वदा प्रायः समानाः एव भवन्ति, ते च चिरकालात् तस्मात् श्रान्ताः सन्ति







सामान्यतया उपभोक्तृणां कृते २ वर्षस्य उन्नयनचक्रे अटितुं सद्प्रथा अस्ति, यतः एतेन ते २४ मासानां अनन्तरं एकस्मिन् एव समये उत्तमं हार्डवेयरं, विशेषतां च क्रेतुं शक्नुवन्ति, यस्य परिणामेण धनस्य उत्तमं मूल्यं भवति अल्पसंख्याकाः जनाः मन्यन्ते यत् अस्मिन् वर्षे iPhone 16 इत्यस्य उन्नयनस्य योग्यं नास्ति, कुलप्रतिवादिनां 3.3% भागः अस्ति, ये दावान् कृतवन्तः यत् ते iPhone 17 इत्यस्य प्रतीक्षां कर्तुं वरम् इति

एप्पल् इत्यनेन अस्मिन् वर्षे स्वस्य आगामिनां मॉडल्-समूहानां कृते ९ कोटि-इकायानां शिपमेण्ट्-लक्ष्यं निर्धारितम् इति कथ्यते, यतः कम्पनी नूतन-उत्पाद-पङ्क्तौ उच्च-माङ्गं प्रत्याशयति इति संभावना वर्तते अवश्यं, उपयोक्तृभ्यः स्वस्य नूतन-फोनेषु उन्नयनं कर्तुम् इच्छितुं विविधानि कारणानि भविष्यन्ति यदि भवान् किमर्थम् इति ज्ञातुम् इच्छति तर्हि कृपया अधोलिखितं सर्वेक्षण-स्रोत-लिङ्क् क्लिक् कुर्वन्तु ।

https://www.sellcell.com/blog/iphone-16-प्रक्षेपणपूर्व-सर्वक्षण/