समाचारं

पूंजीवादः वास्तविकः "विदेशीयः" अस्ति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एलियन" इदानीं सिनेमागृहेषु अस्ति, अनेके जनाः च "अमेरिकनविज्ञानकथासंस्कृतेः" "अमेरिकनभयानकचलच्चित्रेषु" च "क्लासिक्" इति वकालतम् कुर्वन्ति

वस्तुतः "एलियन" इति श्रृङ्खला अमेरिकनजनानाम् मानसिकस्थितिं दर्शयितुं विशेषतया समर्था अस्ति ।

अमेरिकनजनानाम् "जैविकप्रयोगानाम्" विषये आकर्षणं, दृढतां च व्यक्तं करोति । अमेरिकनजनाः प्रयोगशालायां केचन "सिद्धाः प्राणिनः" सृजितुं सर्वदा आशां कुर्वन्ति, औषधानि वा औषधानि वा उपयुञ्जते, मनुष्याणां पशूनां च संकराः वा, मनुष्याणां कीटानां च संकराः वा, ते केवलं केचन विकृतवस्तूनि सृजितुं इच्छन्ति।

परदेशीयस्य वेगः, बलं, चपलता च मनुष्याणां त्वक्, स्थूलं मांसं च अस्ति, तस्य समग्रं शरीरं शस्त्रैः पूर्णं भवति, तस्य रक्तं च प्रबलं भवति तथा इच्छाः, केवलं वधस्य प्रजननस्य च वृत्तिः... यदि ते किं सत् "योद्धा गोधवः" यदि तेषां नियन्त्रणं कर्तुं शक्यते, परन्तु ते अवज्ञाकारिणः इति दुःखदम्।


तथाकथिताः "सिद्धाः प्राणिनः" स्वमोहेषु "सिद्धा गवाश्वाः" भवन्ति।

इदं केवलं तथैव भवति यत् परदेशीयः अद्यापि कृष्णवर्णीयः अस्ति, उत्तमः एथलेटिकक्षमता अस्ति, सर्वत्र च मारयति नाशयति च The "facehugger", "mouthparts", "cylindrical head", "tubular dorsal fin"... समग्रं वस्तु क चलन् जननेन्द्रियम् । अपि च, तेषां प्रजननसामर्थ्यम् अप्रतिमम्, ते च योनिभिः जगत् जितुम् शक्नुवन्ति... कीदृशः आक्षेपः एषः ?


प्रथमस्य एलियनात् अधुना यावत् श्वेतवर्णीयानाम् (श्वेतवर्णीयानाम् अभियंतानां च) शरीरे कृष्णवर्णीयवस्तूनि प्रविष्टानि इति वयं कतिवारं दृष्टवन्तः? किम् एतत् भयानकचलच्चित्रम् अन्यत् किमपि वा ?



श्वेतवर्णीयानाम् अभियंतानां मानवानाम् अभियंतानां च संक्रमणार्थं आनयितस्य "कृष्णजलस्य" जन्मनः अभवत्... "कृष्णजलम्" मूलतः "जैव रासायनिकशस्त्रम्" अस्ति यस्य उपयोगः प्रथमं शत्रुसभ्यतायाः नाशार्थं कृतः आसीत् सः स्वस्य पादे पादं पातितवान् स्वस्य सभ्यतां च नाशितवान्।

वस्तुतः अमेरिकनसंस्कृतौ "एलियन" तथा "ज़ॉम्बी" इत्येतयोः मध्ये कोऽपि अत्यावश्यकः अन्तरः नास्ति एतत् तेषां तलजीवनस्य गहनमूलभयस्य कारणतः... अन्याः सभ्यताः एतावन्तः दुष्टाः न कृतवन्तः, अतः ते सहानुभूतिम् अथवा... imagine एतादृशं किमपि अव्यवस्थितं सिलाईं नास्ति।

वास्तविक औद्योगिकसभ्यतायां "एलियन" "ज़ॉम्बी" च कियत् अपि शक्तिशालिनः स्युः, ते केवलं प्रोटीनस्य राशीः एव सन्ति, ते शतशः कोटिटन इस्पातस्य बारूदस्य च निवारणं कर्तुं न शक्नुवन्ति, न च कूपस्य प्रतिरोधं कर्तुं शक्नुवन्ति -organized army... But the whole चलचित्रमालायां मानवाः मानसिकरूपेण मन्दाः जनाः इव सन्ति, ते केवलं पुनः पुनः उद्धाराय गच्छन्ति, पुनः पुनः परग्रहीभिः बलात्कृताः भवन्ति... किम् एषा काचित् दुष्टा आदतिः?

अमेरिकनजनानाम् अपि "सृष्टिकर्तुः समीपं गन्तुं" आसुरी इच्छा वर्तते, या न्यूनात्मसम्मानः, दम्भः च भवति ।

"विषमलिंगी" श्रृङ्खला विज्ञानकथाचलच्चित्रं, भयानकचलच्चित्रं च दृश्यते, मूलतः धार्मिकचलच्चित्रम् अद्यापि सम्पूर्णा कथा "भवन्तः कुतः आगच्छन्ति कुत्र गच्छन्ति च" इति प्रश्नं पृच्छति मनुष्याः जगतः स्वामी सन्ति, जगति सर्वदा एव भवेयुः, जगति "ईश्वरस्य" स्थानं वर्तते, परन्तु ते एतावन्तः अभिमानीः सन्ति यत् ते सृष्टिकर्तुः "अधिकारं" चोरयित्वा तस्य स्थाने स्थापयितुं प्रयतन्ते।

अमेरिकनजनानाम् अपि "रोबोट्" तथा "कृत्रिमबुद्धिः" इति विकृतः आकर्षणः अस्ति स्वयमेव चिन्तयितुं "निर्माता" निर्मातुं चिन्तयन्तु।






अत्यन्तं हास्यकरं वस्तु अस्ति यत् वास्तविकतायां अमेरिकादेशः आकाशे अन्तरिक्षयात्रिकद्वयं अपि उद्धर्तुं न शक्नोति भविष्ये "एलियन्-उपनिवेशीकरणस्य" आत्मविश्वासः कथं भवितुम् अर्हति ? चलचित्रे अन्तरिक्षस्थानकस्य विषये अमेरिकादेशः अन्यत्रिशतवर्षपर्यन्तं तस्य निर्माणं कृत्वा स्वसर्वधातुः क्षीणं कर्तुं न शक्नोति ।

भौतिक-उद्योगं त्यक्त्वा विचित्रशक्तयः अराजकदेवताः च आकृष्टाः भवन्ति इति अमेरिकन-भयानकम् ।

"एलियन" इति चलच्चित्रे पूंजीवादस्य प्रलयस्य दृश्यम् अपि विशेषतया मूर्तरूपं दत्तम् अस्ति, यत् अतृप्तः लोभः, उन्मादः, तलरेखां विना शोषणं, अराजकता, दुष्टता, अमानवीयता च अस्ति

तेषां वर्णितस्य बकवासस्य "भविष्यस्य" कोऽपि देशः नास्ति, कोऽपि सर्वकारः नास्ति, केवलं "विलैण्ड् निगमः" अस्ति, यः मानवीयनिर्माणे जीवने च सर्वं एकाधिकारं धारयति मानवविज्ञानं प्रौद्योगिकी च ब्रह्माण्डस्य अन्वेषणं, ताराान्तरसञ्चारं, विदेशीयानां विकासं च यावत् विकसितम् अस्ति परन्तु अद्यापि निरन्तरं वर्तते।

ते एकं सम्पूर्णं ग्रहं विशालखानरूपेण परिणमयितवन्तः, तेषां कृते कार्यं कर्तुं असंख्य "दासकर्मचारिणः" नियोजितवन्तः अत्यन्तं विकसितप्रौद्योगिक्याः युगे ते अद्यापि व्यक्तिगतलाभार्थं श्रमिकाणां रक्तं स्वेदं च निपीडयितुं अवलम्बन्ते स्म... अस्मिन् विशाले खाने , तत्र "मानवाधिकाराः वक्तुं योग्याः सन्ति", जनाः उपभोग्यवस्तूनि मानवबैटरी च सन्ति, कम्पनी दासकर्मचारिणां कृते पाई चित्रयति, तान् कथयति यत् यदि ते परिश्रमं कुर्वन्ति, पर्याप्तं अंकं अर्जयन्ति च तर्हि ते "स्वप्नग्रहं" गन्तुं शक्नुवन्ति " आशीर्वादं भोक्तुं। नायिका बहुवर्षपर्यन्तं कम्पनीं प्रति विक्रीय परिश्रमं कर्तुं बाध्यतां प्राप्तवती। मिंगः बहिः गन्तुं पर्याप्तं अंकं अर्जयितुम् इच्छति स्म, परन्तु सः वञ्चितः अभवत्। दशकोटिवर्षेभ्यः मानवविकासस्य अनन्तरं "ईस्ट् इण्डिया कम्पनी" इत्यस्य विकासः अभवत्?




परग्रहीणां उद्भवः अपि बृहत्पुञ्जस्य लोभात् मानवशासकवर्गस्य स्वार्थीकामना च भवति, तेषु केचन "सिद्धजीवाः" प्राप्तुं प्रयतन्ते, केचन जैवरासायनिकशस्त्राणां परीक्षणं कर्तुं प्रयतन्ते, केचन अमरत्वस्य विषये भ्रमिताः सन्ति, केचन च "सृष्टिकर्तारः" भवितुं स्वप्नं पश्यन्ति।

पूंजीवादः एव आपदानां वर्धनं करोति, ततः सामान्यजनानाम् उपरि क्षिपति ।

किं भवन्तः मन्यन्ते यत् परग्रहीणां एव भयङ्करः अस्ति, अथवा “भविष्यस्य जगत्” भयङ्करम् अस्ति?

यदा मानवविज्ञानं प्रौद्योगिकी च ताराान्तरयात्रायाः स्तरं यावत् विकसितवती तदापि ते दासतायाः गड्ढे भ्रमन्ति स्म?

पाश्चात्यसंस्कृतेः मूलं केवलं "अधिकारस्य" एजन्सीविषये अवचेतनं मनः अस्ति, अर्थात् केवलं सत्तां चोरयितुम् इच्छति, लाभं च ग्रहीतुं इच्छति, परन्तु असीमितं संयुक्तं अनेकं च उत्तरदायित्वं न वहितुं इच्छति "प्रायश्चित्तं मूलपापं च" इति चक्रम्। अग्निचोरीतः पलायनात् आरभ्य औपनिवेशिकव्यापारः, प्रथमविश्वयुद्धद्वितीयविश्वयुद्धं, आर्थिकवज्रपातः च । धार्मिकमिथ्यासु विज्ञानकथासु च एतत् सत्यम् ।

अत एव तेषां विज्ञानकथाकृतयः "कृत्रिममानवः", "कृत्रिमराक्षसाः", "कृत्रिम-जॉम्बीज" च इति विषये आकृष्टाः सन्ति हृदयस्य ।

विज्ञानकथाग्रन्थेषु ते सर्वदा "प्रौद्योगिक्याः विकासात् भयं" किमर्थं कुर्वन्ति ? यतो हि ते कदापि "विज्ञानस्य" अर्थं यथार्थतया न अवगच्छन्ति, ते धार्मिकरूपेण प्रौद्योगिकीम् "देवदानम्" इति मन्यन्ते, ते च मनुष्येषु एव विश्वासं न कुर्वन्ति।

लोभी भवन्ति चेदपि ते अत्यन्तं आतङ्किताः अपि भवन्ति, यतः ते जानन्ति यत् तेषां लोभी, हत्याराः, घातकाः च पूर्वजाः "आदिपापं" कथं कृतवन्तः ।

"एलियन" श्रृङ्खला वस्तुतः तेषां अवचेतने "न्यायदिवसः" अस्ति ।