समाचारं

झिन्जियाङ्ग-नगरस्य २७ तमे नागरिकविमानस्थानकं बायिन्बुलुक-विमानस्थानकं यातायातस्य कृते उद्घाटितम् अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अद्य (२० अगस्त) प्रातः १०:४० वादने G11101 इति विमानं हेजिङ्ग् काउण्टी, बाझोउ, झिन्जियाङ्ग इत्यस्मिन् बायिन्बुलुक विमानस्थानकं सुरक्षिततया अवतरत्, येन झिन्जियाङ्गस्य बायिन्बुलुक विमानस्थानकस्य आधिकारिक उद्घाटनं जातम्।

मम देशे सर्वाधिकं विमानस्थानकानि सन्ति इति प्रान्तत्वेन झिन्जियाङ्ग-नगरे सम्प्रति २६ नागरिकविमानस्थानकानि सन्ति ।

बायिन्बुलुके-विमानस्थानकं बाझौ-नगरस्य हेजिङ्ग्-मण्डलस्य बायिन्बुलुक-नगरस्य दक्षिणपश्चिमदिशि स्थितम् अस्ति, यत् नगरस्य केन्द्रात् प्रायः १३.५ किलोमीटर्-दूरे सीधारेखायां १७४.७ हेक्टेर्-क्षेत्रं व्याप्नोति विमानस्थानकस्य ऊर्ध्वता २,५०६.८५ मीटर् अस्ति तथा च विमानक्षेत्रस्य ग्रेड् ४C अस्ति । अस्य कार्यानुष्ठानानन्तरं २५०,००० जनानां वार्षिकं यात्रिकाणां प्रवाहं, ५०० टन मालवाहक-मेल-प्रवाहं च सम्भालितुं शक्नोति । सम्प्रति विमानस्थानकेन सिन्जियाङ्ग-नगरस्य अन्तः बहिश्च बायिन्बुलुक-नगरात् कोरला-नगरं प्रति मार्गाः उद्घाटिताः, क्रमेण शाङ्घाई-बीजिंग-इत्यादीनां प्रमुख-केन्द्र-विमानस्थानकानाम् अपि मार्गाः उद्घाटिताः भविष्यन्ति

चीनदेशस्य नागरिकविमाननविनियमानाम् अनुसारं २४३८ मीटर् अपि च ततः अधिकं ऊर्ध्वतायुक्ताः विमानस्थानकानि उच्चोच्चस्थानानि सन्ति । २०२२ तमस्य वर्षस्य डिसेम्बर्-मासे झिन्जियाङ्ग-नगरस्य प्रथमं उच्च-उच्च-विमानस्थानकं टैक्स्कोर्गन्-खुन्जेराब्-विमानस्थानकं आधिकारिकतया यातायातस्य कृते उद्घाटितम् । (सीसीटीवी न्यूज) ९.