समाचारं

कुर्स्क-युद्धम् अद्यापि प्रचलति, पुटिन्-सर्वकारः चीन-नेतृभ्यः रूस-देशं गन्तुं गम्भीरतापूर्वकं निमन्त्रणं प्रेषयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुर्स्क्-नगरस्य युद्धम् अद्यापि न समाप्तम्, अस्मिन् समये पुटिन्-सर्वकारेण चीन-देशस्य नेतारः रूस-देशं गन्तुं आमन्त्रयिष्यामि इति घोषितम् ।

चीनदेशस्य सर्वकारप्रमुखः रूसदेशं गन्तुं आमन्त्रितः यद्यपि चीनदेशस्य रूसीदेशस्य च उच्चस्तरीयानाम् अधिकारिणां मध्ये नियमितरूपेण अन्तरक्रिया आसीत् तथापि तत् शीघ्रमेव युक्रेनदेशस्य मीडियानां ध्यानं आकर्षितवान् अस्मिन् समये रूसीप्रधानमन्त्री मिशुस्टिन् इत्यनेन सह चर्चां कर्तुं मास्कोनगरं गतः आर्थिकव्यापारसहकार्यस्य अतिरिक्तं किं वयं रूस-युक्रेन-सङ्घर्षस्य विषये अधिकं समयं यापयामः?

[मिशुस्टिन् चीनसर्वकारस्य प्रमुखं साक्षात्काराय मास्कोनगरम् आगन्तुं आमन्त्रयति]।

वयम् अपि जानीमः यत् रूसदेशः सम्प्रति कुर्स्क-युद्धेन पीडितः अस्ति, रूस-माध्यमाः अद्यापि पुटिन्-सर्वकाराय विचारान् ददति यत् सः बहिः जगतः समर्थनं प्राप्तुं शक्नोति वा इति।

अतः चीन-रूस-सर्वकार-शिखरसम्मेलनस्य लाभं गृहीत्वा रूसः चीन-देशं कुर्स्क-घटनायाः विषये स्वस्य स्थितिं सूचयितुं शक्नोति, चीन-देशात् अधिकं प्रतिक्रियां च याचयितुम् अर्हति

परन्तु एषः एव विषयः सर्वथा न यथा मया पूर्वं उक्तं यत् चीन-देशः रूस-युक्रेन-शान्तिवार्तायां सफलतां प्राप्तुं न त्वरयिष्यति, किं पुनः सर्वं स्वयमेव प्रवृत्तिम् अनुसृत्य भविष्यति |. चीनस्य वैश्विकशासनचित्रं भव्यं यद्यपि रूस-युक्रेनयोः मध्ये मध्यस्थता महत्त्वपूर्णा अस्ति तथापि एषा सम्पूर्णा कथा नास्ति।

[रूसः चीनदेशं कुर्स्कयुद्धविषये स्वस्थानं सूचयितुं शक्नोति]।