समाचारं

अत्यन्तं आकस्मिकं युक्रेनदेशः बृहत्प्रमाणेन स्वसैनिकं निष्कासयति!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन यूक्रेन-सेनायाः आदेशः दत्तः यत् सः मुख्यभूमि-रूस-देशस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणं करोतु यद्यपि १०,००० तः अधिकाः युक्रेन-सैनिकाः रक्तरंजित-युद्धस्य अनन्तरं केचन परिणामाः प्राप्तवन्तः, तथापि कुर्स्क-नगरात् दूरं युक्रेन-देशस्य अग्रयुद्धक्षेत्रे युक्रेन-सेनायाः विनाशकारी पराजयः अभवत्, तथा च नरसंहारं भुक्तुम्।

१९ अगस्त दिनाङ्के ग्रीक-पेन्टापोस्टेग्मा-जालस्थले प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् यदा रूसीसेना कुर्स्क्-नगरे युक्रेन-सेनायाः सह युद्धं कुर्वती आसीत्, तदा पूर्वीय-युक्रेन-देशे अन्ये सैनिकाः द्रुतगत्या अग्रेसरन्ति स्म : विगत-२४ घण्टेषु युक्रेन-सेनायाः सह १४५ बृहत्-लघु-युद्धानि अभवन् , of which 45 क्षेत्रं पोक्रोव्स्क् प्रदेशे अभवत् ।

पोक्रोव्स्क्-नगरे स्वस्य दृढतायाः कारणात् एव रूसीसेना महतीं सफलतां प्राप्तवती । तस्मिन् एव दिने ग्रीक-पञ्चपोस्ताग्मा-जालस्थलेन अन्येन प्रतिवेदनेन एषा वार्ता भग्नवती यत् युक्रेन-सैनिकाः सहसा पोक्रोव्स्क्-नगरात्, डोनेट्स्क-नगरात् बृहत्-परिमाणेन पश्चात्तापं कृतवन्तः, यतः रूसीसेना रणनीतिकदृष्ट्या महत्त्वपूर्णं आर्टेमोवो-वाहनं सफलतया नियन्त्रितवती आसीत्

रूसी रक्षामन्त्रालयेन घोषितसूचनायां ज्ञातं यत् रूसीसेना डोनेट्स्कस्य दिशि प्रमुखं विजयं प्राप्तवती केन्द्रीयरङ्गमण्डपतः सैनिकाः डोनेट्स्कस्य पोक्रोव्स्क्-ड्ज़र्झिन्स्कक्षेत्रे आर्थोमोवो-नगरस्य नियन्त्रणं कृतवन्तः—— आर्थोमोवो पोक्रोव्स्क्-नगरस्य महत्त्वपूर्णं स्थानम् अस्ति क्षेत्रं तथा च युक्रेनसेनायाः आपूर्तिसैनिकानाम् स्थानान्तरणार्थं महत्त्वपूर्णं परिवहनकेन्द्रं युक्रेनसेनायाः हानिः युक्रेनसेनायाः समन्वयस्य रसदशृङ्खलायाः च क्षतिं करिष्यति तथा च रूसं समीपं आनयिष्यति तस्य उक्तं लक्ष्यं सम्पूर्णं डोनेट्स्कक्षेत्रं नियन्त्रयितुं वर्तते।