समाचारं

Black Myth Wukong ऑनलाइन अस्ति, येन झाङ्ग हानः लोकप्रियः अभवत्? क्रीडायां एर्लाङ्ग शेन् इत्यनेन सह सम्मुखीभवति स्म

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटिजनाः अद्यैव एकं रोचकं वस्तु आविष्कृतवन्तः, अर्थात् "ब्लैक मिथक वुकोङ्ग" इत्यस्मिन् एर्लाङ्ग शेन् वस्तुतः झाङ्ग हान इत्यनेन सह टकरावम् अकरोत्! किं भवन्तः मन्यन्ते यत् एतत् इव दृश्यते ? बहवः नेटिजनाः अवदन् - मा वदतु, वस्तुतः तत्सदृशम् अस्ति। अन्ततः झाङ्ग हानस्य मूलतः खड्गरूपाः भ्रूः, तारायुक्ताः नेत्राणि च आसन्, गरिमापूर्णरूपं च यदि सः वास्तवमेव एर्लाङ्ग शेन् इत्यस्य भूमिकां निर्वहति तर्हि तस्य अपि तथैव रूपं भवितुम् अर्हति । सर्वेषां एतादृशः सङ्गतिः अस्ति इति न आश्चर्यम्।

प्रथमः प्रश्नः : एर्लाङ्गशेन् झाङ्ग हान इत्यनेन सह टकरावं कृतवान्?

अनेके प्रशंसकाः अपि अस्याः आविष्कारस्य विषये स्वमतानि प्रकटितवन्तः । केचन जनाः एतादृशं सम्मुखीकरणं अतीव रोचकं मन्यन्ते, केचन जनाः वदन्ति यत् यदि एतादृशी अभिनयभूमिका अस्ति तर्हि झाङ्ग हानः तेजस्वी प्रदर्शनं कर्तव्यम् इति। अवश्यं केषाञ्चन जनानां आरक्षणं भवति, अभिनेतुः अभिनयः एव महत्त्वपूर्णः इति मन्यन्ते ।

सर्वथा एतादृशाः मुख-सङ्घर्ष-घटनाः सर्वदा सर्वेषां चर्चां अनुमानं च प्रेरयन्ति, अपि च चलच्चित्र-दूरदर्शन-नाटकयोः क्रीडयोः च सम्बन्धे केचन विषयाः रुचिः च योजयन्ति प्रतीक्षामः पश्यामः यत् झाङ्ग हानः वास्तवमेव एर्लाङ्ग शेन् इत्यस्य रूपेण परिधानं कृत्वा अस्मान् अधिकानि आश्चर्यं आनयिष्यति वा!