समाचारं

तैलस्य मूल्यं वर्धयिष्यति;

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

तैलमूल्यसमायोजनस्य खिडकी अगस्तमासस्य २२ दिनाङ्के २४:०० वादने उद्घाट्यते।हाले तैलमूल्यकप्रवृत्तेः आधारेण तैलस्य मूल्येषु पुनः वृद्धिः भविष्यति इति अपेक्षा अस्ति, यत्र प्रायः ०.०७ युआन्/लीटरवृद्धिः ०.०८ युआन्/लीटरपर्यन्तं भविष्यति। एतत् खिडकं क्रमशः द्वौ क्षयौ समाप्तं भविष्यति, तैलस्य मूल्येषु पुनः उत्थानम् आरभेत, अस्मिन् वर्षे अष्टममूल्यवृद्धेः आरम्भः भविष्यति। अस्मिन् वर्षे तैलस्य मूल्येषु १६ समायोजनानि अभवन्, यत्र ७ वृद्धिः, ६ न्यूनता, ३ अटन् च समग्रप्रवृत्तिः ऊर्ध्वगामिनी अस्ति । वर्षस्य आरम्भस्य तुलने तैलस्य मूल्यं ०.२ युआन् वर्धित्वा ०.२२ युआन्/लीटरं यावत् अभवत् ।

——तैलस्य मूल्यवृद्ध्या नूतनानां ऊर्जावाहनानां तीव्रविकासः अभवत् ।

02

कतिपयदिनानि पूर्वं मर्सिडीज-बेन्ज् EQV इत्यस्य परीक्षणगुप्तचरचित्रस्य समुच्चयः अन्तर्जालमाध्यमेन उजागरः अभवत् । नूतनं कारं मर्सिडीज-बेन्ज V-वर्गस्य शुद्धविद्युत्संस्करणं भविष्यति, यत् VAN.EA शुद्धविद्युत्वैनमञ्चे निर्मितम्, यस्य क्रूजिंग्-परिधिः ५००कि.मी.तः अधिकः भविष्यति, २०२६ तमे वर्षे विदेशेषु प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति शक्तिस्य दृष्ट्या मर्सिडीज-बेन्ज ईक्यूवी शुद्धविद्युत् चालनस्य उपयोगं करिष्यति तथा च 800V आर्किटेक्चर इत्यनेन निर्मितम् अस्ति यत् एतत् एकमोटर-अग्र-चक्र-ड्राइव् तथा द्वय-मोटर-चतुर्-चक्र-ड्राइव् इत्यत्र उपलभ्यते । तदतिरिक्तं मर्सिडीज-बेन्ज्-अधिकारिणः अवदन् यत् नूतनं कारं १०० किलोवाट्-घण्टातः अधिकं क्षमतायुक्तं बैटरी-युक्तं भविष्यति, ५०० कि.मी.