समाचारं

[Micro Feature·Current Affairs and Military] पूर्वः अमेरिकी "घोटालाबाजः काङ्ग्रेससदस्यः" सन्तोस् अपराधं स्वीकुर्वति अथवा न्यूनातिन्यूनं ६ वर्षाणि यावत् कारावासं प्राप्स्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Sinhua News Agency Micro Feature] अमेरिकी रिपब्लिकनपक्षस्य पूर्वसदस्यः जॉर्ज सैन्टोस् १९ दिनाङ्के तारधोखाधडस्य बहुपरिचयचोरीयाः च आरोपद्वयं स्वीकृतवान्, तस्य न्यूनातिन्यूनं ६ वर्षाणां कारावासस्य दण्डः अपि भवितुम् अर्हति।

न्यूयॉर्क-नगरस्य लाङ्ग-द्वीपे स्थिते संघीयन्यायालये अपराधं स्वीकृत्य सन्तोस् कम्पितस्वरेण सज्जीकृतं वक्तव्यं पठितवान् यत् सः स्वस्य पूर्वकर्मणां, तस्य हानिकारकस्य च "गहनं खेदं अनुभवति", तस्य पूर्णं उत्तरदायित्वं ग्रहीतुं च इच्छति इति . एसोसिएटेड् प्रेस इत्यस्य अनुसारं न्यूनातिन्यूनं षड् वर्षाणां कारावासस्य अतिरिक्तं सन्तोस् इत्यनेन ३७०,००० डॉलरात् अधिकं क्षतिपूर्तिः अपि दातव्या भवितुम् अर्हति ।

३६ वर्षीयः सन्तोस् २०२२ तमस्य वर्षस्य नवम्बरमासे अमेरिकीकाङ्ग्रेसस्य मध्यावधिनिर्वाचने प्रथमवारं न्यूयॉर्कराज्यस्य प्रतिनिधिसभायाः सदस्यत्वेन निर्वाचितः भविष्यति । निर्वाचितस्य किञ्चित्कालानन्तरं सः स्वस्य जीवनवृत्तस्य मिथ्याकरणस्य, प्रचारवित्तनियमानाम् उल्लङ्घनस्य, धोखाधड़ीयाः च शङ्कायाः ​​विषये उजागरः अभवत् ।

२०२३ तमे वर्षे मेमासे सन्तोस् इत्यस्य विरुद्धं संघीय-आपराधिक-अभियोजनस्य आरोपः कृतः । तस्मिन् एव वर्षे डिसेम्बरमासे सः अमेरिकीप्रतिनिधिसदनात् निष्कासितः, २० वर्षाणाम् अधिककालात् प्रथमः सदस्यः यः प्रतिनिधिसभायाः निष्कासितः अभवत्, प्रतिनिधिसभायाः इतिहासे षष्ठः सदस्यः च अभवत्

सन्तोस् प्रारम्भे आरोपं स्वीकृतवान्, डिसेम्बरमासात् आरभ्य अभियोजकैः सह स्वीकारवार्तालापं कुर्वन् अस्ति । एकस्य स्वीकारसम्झौतेः भागरूपेण सन्तोस् अभियोगपत्रे वर्णितं सर्वं दुष्कृतं स्वीकृतवान् परन्तु २३ अपराधेषु केवलं द्वौ अपराधं स्वीकृतवान् । सन्तोस् इत्यस्य दण्डनिर्णयस्य सुनवायी २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य ७ दिनाङ्के निर्धारिता अस्ति ।

न्यूयॉर्कस्य पूर्वमण्डलस्य संघीय अभियोजकः ब्रेओन् पीस् १९ तमे दिनाङ्के पत्रकारैः उक्तवान् यत् ये मतदाताः सन्तोस् इत्यस्य निर्वाचनं कृतवन्तः ते "गम्भीररूपेण वञ्चिताः" इति सन्तोस् वर्षाणि यावत् मृषावादं कृत्वा सत्यं अवदत् यत् "सः अपराधी आसीत्" इति । (अन्त) (हुआङ्ग ऐपिंग) २.