समाचारं

विलासिनी नौका तूफानेन डुबत्, सुप्रसिद्धः ब्रिटिश-उद्यमी अन्ये च बहवः अदृश्याः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २० अगस्त (वार्ता) रायटर्-पत्रिकायाः ​​अनुसारं १९ अगस्तस्य स्थानीयसमये प्रातःकाले इटलीदेशस्य सिसिली-नगरस्य समीपे जलक्षेत्रे एकः विलासिनी-नौका डुबत्, यस्य परिणामेण एकस्य व्यक्तिस्य मृत्युः, अन्तर्धानं च अभवत् अन्ये षट् जनाः, येषु ब्रिटिश-सुप्रसिद्धः प्रौद्योगिकी-उद्यमी माइक-लिञ्च्, तस्य पुत्री च सन्ति ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के स्थानीयसमये सिसिलीदेशस्य इटलीदेशस्य पलेर्मो-नगरस्य समीपे जलक्षेत्रे विलासिनी-नौकायाः ​​डुबनस्थलस्य समीपे बन्दरगाहस्य आपत्कालीन-उद्धारवाहनानां, कर्मचारिणां च छायाचित्रं ड्रोन्-यानेन गृहीतम्

इटली-तट-रक्षक-दलेन विज्ञप्तौ उक्तं यत्, प्रायः ५६ मीटर् दीर्घं, २२ जनान् वहन्ती च ब्रिटिश-ध्वजं उड्डीयमाणायाः भग्न-याट्-यानस्य सिसिली-प्रदेशस्य राजधानी-पलेर्मो-नगरस्य समीपे जले सहसा भयंकरः मौसमः अभवत्

"तदा वायुः अतीव प्रबलः आसीत्, तीव्रः मौसमः अपि पूर्वानुमानितः आसीत्, परन्तु (अपेक्षितः नासीत्) तावत् तीव्रः भविष्यति" इति तट रक्षकस्य अधिकारी रायटर् इत्यस्मै अवदत्

समाचारानुसारं १ वर्षीयः शिशुः सहितः १५ जनाः उद्धारिताः । मृतानां लापतानां च नाम तत्क्षणं न प्रकाशितम्, परन्तु उद्धारकार्यक्रमेण परिचितेन व्यक्तिना लिन्च् तस्य १८ वर्षीयायाः पुत्री च हन्ना च लापता इति पुष्टिः कृता

इटलीदेशस्य तट रक्षकदलेन उक्तं यत् लापताः जनाः ब्रिटिश-अमेरिकन-कनाडा-देशीयाः सन्ति ।

प्रतिवेदने सूचितं यत् इटलीदेशे कतिपयानि सप्ताहाणि तापतरङ्गाः अभवन्, तथा च अन्तिमेषु दिनेषु तूफानैः, प्रचण्डवृष्ट्या च आहतः अस्ति, भूमध्यसागरे तापमानं अभिलेखस्तरं प्राप्तवान्, येन अत्यन्तं मौसमस्य जोखिमः वर्धितः।

समाचारानुसारं ५९ वर्षीयः लिन्च् यूके-देशस्य प्रसिद्धेषु प्रौद्योगिकी-उद्यमीषु अन्यतमः अस्ति, सः "बिल् गेट्स् इत्यस्य ब्रिटिश-संस्करणम्" इति नाम्ना प्रसिद्धः अस्ति । एकदा सः "स्वतन्त्रम्" इति सॉफ्टवेयरकम्पनीं स्थापितवान्, २०११ तमे वर्षे अमेरिकादेशस्य हेवलेट्-पैकार्ड् इत्यस्मै कम्पनीं विक्रीतवान् । लिन्च् इत्यस्य विरुद्धं अमेरिकादेशे अस्य सौदात् धोखाधड़ीयाः आरोपः कृतः, परन्तु २०२४ तमस्य वर्षस्य जूनमासे सः निर्दोषः अभवत् ।